SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म | विजया प्रोक्तः, विजयेनापि मरणजयाद्भीतेन स्वजीवितव्यस्य कृते सर्वमपि तत्प्रतिपन्नं. ततः पद्मशेखर नृपतिः सर्वानपि स्वपौरजनाना कार्यैवमादिदेश, जो खोका पद्य पुप्रबोधः रमध्ये स्थाने स्थाने वीणावेणुमृदंगादिविविधवादित्राणि वादयत् ? ततोऽतिमनोहारि रूपधारिणं सर्वैद्रियसर्वस्वापहारिणं पणांगनागणं प्रतिगृहं नर्तयतेति लोकैरपि जूपवाक्यात्तथैव कृतं. ।। १७५ ।। । ar विजयः शब्दरूपादिविषयाणामतिरसिकोऽपि मरणभयातेिंद्रियविकारो निरु मानसश्च सन्ततैलपूर्ण पात्रं सकलेऽपि पुरे भ्रामयित्वा पश्चात् नृपसनायामागत्य तत्पातं यत्नेन नृपपुरतो मुक्त्वा नृपंप्रति प्रणामं कृतवान् ततो जूपः किंचिद्दिहस्य विजयं प्रति वा जो विजय! एतेषु गीतनृत्यादिषु अत्यंतं प्रवर्तमानेषु सत्सु तमि तरलानि मनइंडियाणि त्वया कथं रुहानि ? स नत्वा प्राह स्वामिन् मरणजयात्. यदुक्तं - 'मरसमं विजयंति ' ततो राजा प्राह जो विजय ! विषयतृषितेन त्वया For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy