SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-) वार्थस्तु पद्मशेखरकथागम्यः,सा चैवंबोधः अस्मिन् जंबूढीपे भरतक्षेत्रे पृथिवीपुरं नाम नगरं, तत्र पद्मशेखरनामराजा राज्यं शास्ति, एकदा तन्नगरासन्नचैत्ये बहुसाधुपरिवृताः, श्रीविनयंधरसूरयः समवसृताः, राजा ॥ ११॥ बहुलोकसमन्वितस्तदंदनार्थ गतो, गुरुन्निः सकल गव्योपकाराय धर्मोपदेशो दत्तस्तदा प द्मशेखरलूपः श्रीगुरूपां समीपात्सम्यग्जीवादितत्वपरमार्थमववुध्य वज्रलेपवत्स्वहृदये धा. | स्यतिस्म. अन्यैरपि च बहनिर्मव्यैः सम्यक्त्वरत्नं प्राप्तं, ततः सर्वोऽपि नृपादिलोकः सविनयं गुरुं नत्वा स्वस्थान प्राप्तः, गुरखोऽपि ततो विह यान्यन गताः, अथ पद्मशेखर नृपतिः श्रीजिनोक्ततत्वेषु परमास्तिक्यं बिभ्राणः सुखेन कालं गमयति. तथा यः कोऽपिमंद. बुद्धिः शठो जीवादितत्वादि न मन्यते तं पुरुषं वरसारथिवृषभमिव दमयि वा सन्मार्ग मानयति. पुनर्भूपः सनायां बहुभिः प्रकारैः सकलजनानां पुरोन्नक्तिरागेण गुरूणां गुणान वर्णयति, तथादि-श्रूयतां नो लोका अस्मिन लोके ममत्वरहिता जीवदया For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy