SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । सम- | दर्शनस्य । न गंगदत्तः पुनरेति कूपं ॥ १॥ इत्यादि. नतो वरदत्तेन द्रव्यं गृहीत्वेत्यं विचिंतयन्नेव स पुत्रो महाजनायार्पितः, महाजनेन च सहस्त्रचंदनपुष्पतांबूलनिव ककुंडलके यूरकटकमुक्ताफलहारप्रभृतिविषणैर्नृपयित्वा राजसमीपमानीतः, तदा राझा पि सालंकारं मातापितृसमन्वितं बहृधिनगरलोकैर्वेष्टितं विकमितवदनमिंद्रदत्तं दृष्ट्वा च. मत्कृतेन नणितं. रे माणवक! मांगतं विषादावसरे वं प्रमुदितजनव हकसितवदनः कथं दृश्यसे ? मरणार किं न विभेपि? तेन भशितं हे देव. यावश्यं नागवति ना वनेतव्यं. अागते तु निःश कैः सोढव्यं. यदुक्तं___तावदेव हि तव्यं । यावन्यमनागतं । आगतं तु चयं दृष्ट्वा । प्रहर्तव्यमशं किनैः ॥ १ ॥ पुनरपीदत्तेनोक्तं को राजन् ! एकं नी निवाक्यं ब्रवीमि, नवद्भिः सर्वलोकैश्च सावधानतया श्रोतव्यं. लोके हि पितृसंतापितः शिशुर्मातृशरणं गबति. मा त्रोदेजितः पितृशरणं च गबति. उन्नाभ्यामुद्देजितो राज्ञे शरणं गबति. राझापि सं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy