SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ।। १६३ ।। । व्यात्म | विनिर्निरंतरं समाश्रयणीया. इह सुधर्मभूपतेः कथानकं चेदं - पांचाल देशे वरशक्तिनाम नगरं, तत्र करुणार्द्रतः करणः परमधार्मिको जैनमतानुसारी सुधर्मा नाम राजा राज्यं शास्ति तस्य नास्तिकमतानुयायी जयदेवनामा यंत्र्यस्ति. एकदा ग्रामांतरा - दागतेन केनचिरेण स्थानममपे उपविष्टस्य राज्ञोऽग्रे विज्ञप्तिः कृता स्वामिन् मदालनामा श्रीमाल पतिः सांप्रतं ग्रामघातसार्थपातादिप्रकारैरत्यंतं लोकान् पीमयति. स च महादुष्टो जवंतमंतरेण केनापि साधयितुमशक्योऽस्ति तत् श्रुत्वा राज्ञा मंत्रिस न्मुखं दृष्टं तदा मंत्रिणोक्तं स्वामिन्नसौ वराकस्तावऊर्जति यावद्भवता नाकम्यते यदुक्तंतावद्गर्जति मातंगा । वने मदरालसाः ॥ शिरोऽवलमलांगुलो । यावन्नायाति केसरी ॥ १ ॥ इत्यादि मंत्रिवचः श्रुत्वा राज्ञा चिंतिनं यो निजमंडलस्य कंटको नवनि सोऽवश्यं निराकरणीयः, अन्यथा राज्ञो नीतिनंगप्रसंगः स्यात्. नीतिशास्त्रे च दुष्टनिग्रहः शिष्टपालनं च राज्ञो धर्मेत्यादिश्रवणात् तस्मादतः परमत्रार्थे विलंब न कार्यः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy