SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोवः बाम | ग्दृष्टिर्हि नरेंद्रसुरेंद्राणां दिव्यान्यपि विषयसुखानि नित्यत्वाद् दुःखानुबंधित्वाच्च दुःख तया मन्यमानो नित्यानंदस्वरूपं मोदसुखमेव सुखत्वेन मन्यते वति चेति. इ. दं द्वितीयं लक्षणं ॥ ५ ॥ तथा नारकतिर्यगादिसांसारिकदुःखेन्यो निर्विता निर्वेदः, सम्यग्दर्शनी ढि जन्मादिदुःखगहने संसारकारागारे गुरुतरकर्मदंमपा शिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमदमो ममत्वरहितश्च सन् दुःखेन जवविरक्तो जवति इदं तृती यं लक्षणं ॥ ३ ॥ ॥१६० ॥ एतौ च संवेगनिर्वेदी मुक्तिपदमापकत्वात्सुदृष्टिजनैर्दृद महावित् सर्वदाश्रयणीयौ. दृढप्रदा वृित्तांतस्त्वयं-माकं दिन गर्यो सुजद्रः श्रेष्टी वसति तस्य दत्तनामा पुत्रः, स च शैशवे बालैः सह रममाणो दृढप्रहारेण तान्मारयति तदा लोकैर्दृढप्रहारीति तस्य नाम दत्तं प्रय प्रत्यहमेवं कुर्वतं तं दृष्ट्वा लोकाः श्रेष्टिने उपालनं ददुः ततः श्रेष्टि ना बहुधा वारितोऽपि स क्रूरत्वादालान् मारयत्येव तदा लोकै राज्ञे तत्स्वरूपं कथितं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy