SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शुष्पुमलान वेदयत्नापशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव दायोपशमिकसम्यग्दप्रबोधः ष्टिर्भवति. अन्यस्तु कश्चिज्जीवो यथाप्रवृत्त्यादिकरणत्रयक्रमेणांतरकरणाद्यसमये औ | पशमिकं सम्यक्त्वं लानते, पुंजत्रयं चासा न करोत्येव, ततश्च औपशमिकसम्यक्त्वा ॥ १३ ॥ | च्च्युता अवश्यं मिथ्यात्वमेव गतीति, इह तत्वं पुनस्तत्वका विदंति. अथ कल्प जाप्योक्तः पुंजत्रयसंक्रमविधिर्दश्यते-मिथ्यात्वदलिकान् पुजलानाकृष्य सम्यग्दृष्टिः प्रवर्डमानपरिणामः सन् सम्यक्त्वे मिश्रे च संक्रमयति. मिश्रपुलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्याष्टिश्च मिथ्यात्वे संक्रमयति; सम्यक्त्वपुफलांस्तु मिथ्यादृष्टिमिथ्यात्वे, एव संक्रमयति, न तु मिश्रे इति. अपि च मिथ्यात्वे दाणे सम्यग्दृष्टयो नियमा तत्रिपुंजिनः, मिथ्यात्वे दाणे दिपुंजिनः मिश्रे दीणे एकपुंजिनः, सम्यक्त्वे तु दीणे दपका भवंतीति. अन्यच्च कार्मग्रंथिकानिप्रायेण प्रथमं संप्राप्तसम्यक्त्वो जीवः सम्य. | क्त्वपरित्यागान्मिथ्यात्वं गतः सन् पुनरपि सर्वा नत्कृष्टस्थितीः कर्मप्रकृतीनाति; सैघां For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy