SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। यात्म- | वा ? चरमोऽचरमो वा ? मम केवलज्ञानं भविष्यति न वेति. अथैवं विचार्य म मु. | निर्यत्र श्रीवीरस्वामिनः स्थिता बासन् तत्रागत्य भगवंतं निःप्रदक्षिणीकृत्य वंदित्वा पर्युपासतेस्म. तदा श्रमणो नगवान श्रीमहावीरो दमसारंप्रत्येवमवादीत्. जो दमसार! अद्य ध्यानं ध्यायतस्तव हृदयकमलेऽयमध्यवसायः समुत्पन्नः, अहं स्वामिनं पृ. हामि किमहं भव्योऽजव्यो वेत्यादि. सत्योऽयमर्थः? मुनिः प्राह एवमेवेति.ततः स्वा । मी प्राह नो दमसार! त्वं जव्योऽसि नोऽनव्यः, पुनस्वं चरमशरीरोऽसि नोऽचरमः, । तव केवलज्ञानं तु प्रहरमध्ये समागतमस्ति, परं कषायोदयेन तदिलंबो भविष्यति. दमसारः प्राह स्वामिन् कषायं परिहस्ष्यिामि. ततस्तृतीयपौरुष्यां स मुनिर्भगवदाज्ञां गृहीत्वा मासदपणपारणके भिदार्थ युगमात्रदृष्टया श्यापथ्यं विलोकयन् यत्र चंपा| नगरी तत्र संप्राप्तः, तदानीं शीर्षे सूर्यस्तपति पादयोरधस्तात् ग्रीष्मातपेनातप्ता वाबुका । मिवत्प्रज्ज्वलति, तत्पीम्या व्याकुलीतो मुनिनगरद्वारे स्थित्वा चिंतयतिस्म सांप्रतं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy