SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः बात्म- | मेण प्रवरतरदेवनरसंपदो महानंदसंपदश्च दायिका संपद्यते. अत्र बाहुसुबाह्वादिदृष्टां तो यथा-बाहुसाधुना समुझसद्भावेन श्रीमद्गुर्वादिपंचशतसाधूनां बाहारानयनादि भक्तिं कुर्वता बहुतरं गोगकर्मोपार्जितं, सुबाहुसाधुना च तेषां विश्रामणादिनक्तिं कु पार्वता निःसपत्नं बाहुबलमुपार्जितं. ततो हावयेतनत्या रूसम्यक्त्वं षयित्वा प्रांते समाधिपरिणामैः प्राप्तानि देवसुखानि जुक्त्वा चारित्रं समाराध्य मुक्तिनाजो ववतुः, विस्तरतस्त्वेतत्प्रबंधो ग्रंथांतरादवसेयः । इत्यं प्रवचननक्तेमहाफलानि मत्वा नव्यर्नि त्यं तत्र प्रवार्त्ततव्यं इति जावः ।। ५॥ एतानि पंच सम्यक्त्वस्य जूषणानि नदीपका गुणाः कीर्तिताः, एतैर्गुणैः सम्यक्त्वमलंक्रियते. अय लदाणपंचकं व्याख्यायते नपसमेत्यादि, तत्रोपशमो महापराधकारिष्यपि सर्वया कोपपरियागः, सच कस्यचित्प्राणिनः कषायपरिणतेः कटुकालावलोकनानवति, कस्यचित्पुनः स्वभावा. | देवेत्ति. अयं चात्मगतसम्यक्त्वस्योपलदकत्वादिवेकिभिर्यत्नतो धार्यः । किंच क्रोधो. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy