SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥१४ ॥ यात्म- | बडस्य श्रीवीरस्वामिपार्श्व ग्रहीतदादशवृताः सप्त शतानि शिष्या आसन. ते चैकदा | कांपिढ्यपुरात्पुरिमतालपुरं यांतस्तृषा व्याकुलीनता मार्गे गंगामहानदी प्राप्तास्तत्रान्यं कमपि जलप्रदायकजनमपश्यतः स्वयं च परिगृहीतादत्तादानविरमणबताः संतोऽन्यो. ऽन्ये न्य इत्थं प्रोचुः. जो देवानुप्रिया अस्माकं सप्तशतीमध्यादेकः कश्चित्स्वानां विधाय चेज्जलपानं कारयति तर्हि अवशिष्टानां सर्वेषामपि व्रतरदाणं स्यादिति. परं स्वस्ववतभंगनिया न केनापि तहवः प्रतिपनं. ततस्तन्नादेयं जनमनादाय सर्वे:पि तत्रैवानशनं गृहीत्वा हृदि श्रीमहावीरं ध्यायंतः, अंवमाख्यं स्वगुरुं च नमंतः समाधिना कालं कृत्वा पंचमं स्वर्ग प्राप्ताः ॥ अंवस्तु स्थूलहिंसां परित्यजन् नद्यादिषु के लिमकुर्वन् नाट्यविकथाद्यनर्थदंडमसमाचरन् अलांबुदारुमृत्पात्रवर्जितपात्राणि अपरि गृह्णन् गंगामृत्तिकामुक्तान्यविशेपनमकुर्वन् कंदमूलफलान्यर्बुजन् आवाकर्मादिदोष टमाहारमसेवन् अंगुलीयकमात्रालंकरणं धारयन् गैरिकादिधातुरक्तवस्त्राणि परिदधत For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy