________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४४
प्रबोधः ।
i
2
धाम सुलसा कीदृशी दृढधर्मिणी नविष्यति ? प्रहमस्याः परीक्षणं कुर्वे. एतद्विचिंत्य स वैकियलब्ध्या सद्यो रूपांतरं विधाय तद्गृहं प्रविश्य सुलसात एव निकामयाचिष्ट. सा तु सत्पात्रं विनान्यस्मै प्रशनादिकं न प्रयछामीति स्वयं प्राक्कृतां प्रतिज्ञामविस्मरंनी तस्मै याचमानाय स्वहस्तेन जिदां न ददौ ततोऽसौ तद्गृहान्निःसृत्य पुरा हिः पू र्वस्यां दिशि चतुर्मुखं चतुर्भुजं ब्रह्मसूत्रादमालान्यां विराजितं हंसवाहनं साविलोसमन्वितं पद्मासनासीनं रक्तवर्ण एवंविधं सादाद्रह्मरूपं विधाय चतुर्मुखैश्रतुणी वेदानां वनं कुर्वन् तस्थौ तदा होग्य पुरा हिः पूर्वदिग्नागे सादाद्रा समागतोऽस्तीतिलोकमुखाप्रवृत्तिं श्रुत्वा के चिन्नागरिकास्त्यर्थं केचित्पुनः कौतुकविलोकनार्थ, एवं बहवो जनास्तव संप्राप्ताः परं सम्यक्त्वेऽतिनिश्चलचित्ता सुखसा तु स्ववतरणाती श्रुतामप्यश्रुतामिव कृत्वा तत्र नागमत्। ततस्तामागतां मला वडो - दक्षिणस्यां दिशि गरुमासनं पीनावरं शंखचक्रगदाशार्ङ्गधनुर्धरं लक्ष्मीगोपि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only