SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राधा बात्म- प्राह हे नाय वांउितार्थसिध्ये अल्पं देवसमूहं मनसा वचसा कायेन च जीवितांते. | अपि नाराधयामि. परं सर्वेष्टसिधिकारणं श्रीमतामर्हतामाराधनं करिष्ये, पुनराचाम्ता दितपःप्रभृतीनि विशेषतो धर्मकृत्यानि विधास्ये. अथैवं सदाक्यैः कांतं संतोष्य सा सती त्रिसंध्यं त्रिजगन्नाथं पूजयामास, अप॥१३०॥ राणि च धर्मकृत्यानि विशेषतश्चकार. एवं किययपि काले गते एकदा इंऽसभायां धर्मकर्मतत्परत्वे सुलसायाः प्रशंसा नृत्. तदैको देवस्त परीदां कर्तुं पृथिव्यां समाग त्य साधुव्रतर्षरिद्रोऽपि साधुमुद्रां विधाय सुलसागृहं प्राविशत्. ततः सुलसा मुनि स्व. गृहागतं विलोक्याईदर्चाप्रसक्तापि सहसोत्थाय नक्त्या तत्पादप्रणतिं विधाय स्वगृहागमनकारणं पप्रब. सोऽप्याचख्या ग्लानसाधो रोगछेदनाय लदपाकतैलं युज्यते, त दर्थमिहागतोऽस्म्यहं. तत् श्रुत्वातिसंतुष्टहृदया साऽपवरकांतः प्रविश्य लदपाकमहातैलकुंनं यावदुत्पाटितवती तावदिव्यप्रभावेण स कुंगो नमः, ततो मनागवि चित्ते दै. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy