________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काम- | फलेत्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते. सिधिपावसाणाले. प्रयोषः।
त्ति सिलिदाणं पर्यवसानफलं सकलफलपर्यंतवर्त्ति फलं यस्याः सा तया. श्यं तीर्थसेवायाः सिधिफलत्वं विझाय सम्यक्तिवभिस्तत्र प्रवर्तितव्यं ॥३॥ चतुर्थ जूषवं
स्थैर्य, जिनधर्मप्रति चलितचित्तस्य परस्य स्थिरत्वापादानं, स्वस्य वा परतीर्थिकसमृ. ॥१३॥
छिदर्शने पि सुलसावज्जिनप्रवचनप्रति निःप्रकंपत्वं, सर्वप्रकारैर्दृढधर्मत्वमित्यर्थः, दृढ धर्मैव च पुमान् श्रीपरमेश्वरप्रणीतागमे प्रशस्यते. यदुक्तमागमे-चत्तारि पुरिसका या पन्नत्ता, तं जहा-पियधम्मे नाम एगे नो दधम्मे १ दढधम्मे नाम एगे नो पियधम्मे २ एगे पियधम्मेवि दढधम्मेवि ३ एगे नो पियधम्मे नो दधम्मे ४ इत्यादि. अत्र तृतीयनंगस्यैव सर्वोत्कृष्टत्वमुक्तमिति. प्राक्सूचितसुलसावृत्तांतस्त्वयं-अस्मिन जंबूदीपे जस्तक्षेत्रे मगधदेशे राजगृहं नाम नगरं, तत्र प्रसेनजिपतेश्चरणसेवातत्परः स्वोचितकलाकौशलवान नागनामा सारथिः परिवसतिस्म, तस्य पतिव्रत
For Private and Personal Use Only