SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-ति सिघसेनवृत्तांतः॥ श्रयं कवि माष्टमः प्रनावकोऽवसेयः ॥ ७ ॥ एते प्रवचन्या| दयो अष्टा प्रजावयंति स्वतः प्रकाशकवनावमेव प्रवचनं देशकालादियोग्यतया सा. हाय्यकरणात्प्रकाशयंतीति प्रभावकाः कथिताः, एतेषां च क्रिया प्रजावना, सा च सम्य॥१७॥ क्तवं निर्मलीकरोतीति. प्रकारांतरेणापि अष्टा प्रभावका नक्ताः संति, तथाहि-अश्से। सद्वि १ धम्मकहि २ । वा ३ आयरिय ४ खबग ५ नेमित्ती ६॥ विज्जाय ७ रा. यगण-संमया य जतित्थं पन्नावंति ॥ १॥ स्फुटार्थेयं गाया, न वरं अतिशेषा अवधिमनःपर्यायझानामोषध्यादयोऽतिशयास्ते ऋर्यिस्यासी अतिशेषर्षिः, दपकस्तपस्वी, राजसंमता नृपवल्लभाः, गणसंमता महाजनादिबहुमताः, इति प्रभावकाष्टकं व्या ख्यातं, अथ नूषणपंचकं व्याख्यायते जिनेत्यादि-तवाद्यं जूषणं जिनशासने बहदर्शनविषये कौशलं निपुणत्वं, त| च सम्यक्त्वं जूषयतीत्यतः सम्यग्दृष्टिभिर्विशेषतस्तदुपार्जने यतितव्यं, यतोऽर्हदर्शने For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy