SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रः साम-लितः, तत्रांतरामार्गे श्रीवृध्वादिसूरिगुरखो मिलिताः, तदात्र यो यस्मात्पराजयं प्राप्स्य ति स तबिष्यो अविष्यतीति पणं विधाय तत्र पार्श्वस्थान गोपानेव सादिणः कृत्वा प्राचार्यः सह वादं क स्वयं संस्कृतवाण्या पूर्वपदमग्रहीत. तत् श्रुत्वा गोपैरुक्तं ए तदाण्यामस्माधिन किमप्यवबुध्यते, अतोऽयं तु न किंचिकानाति. ततोऽवसरझा गु. खो रजोहरण कटिपदेशे निबध्य चप्पटिकां दत्वा नृत्यं कुर्वाणा इत्थमवदन-नव चोरीय नवि मास्थिय । परदारागमण निवारिय॥ श्रोड थोडश दाय। सगि मटामट जाय॥ १ ॥ अन्यच्च-कालने कांवल अरुनी न गइ जरियन दी. वम थट्ट ।। ए बड पडियन नीले जाड । अवर किसुन सग्गि निलाडि ॥२॥ तत एतादृशीं वाणी निशम्य हृटैगपिरुक्तं जितमनेन, ततो वृघ्वादिगुखो राजसमा यां गत्वा तत्रापि वारेन तं निर्जिय वशिष्यं कृतवतः, कुमुदचंड इति नाम च द. | त्तवंतः, सूरिपदप्राप्ता पुनः सिठसेनदिवाकर इति नाम ददुः, स चैकदा वादार्थमाग For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy