________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टाम- नपि असा भविष्यत्कदर्थनानयेन मनागपि भोजनस्वादं न विवेद. भोजनानंतरं च | याधः
जलस्तंनकौतुकदर्शनसमुत्सुकेन श्राधादिवहजनेन परिकरितः स तापसो नद्यास्तीरं
संप्राप्तः, अथ प्रदालितेऽपि पादहये लेपांशः किंचिदद्यापि विद्यते इति विचिंय स ॥११॥
नद्यां प्रविशनेव शीघं बुडबुमारावं कुर्वन् बुडितुं लमस्ततोऽनुकंपया श्राहिर्निष्कासितः, तदाहो अमुना मायिना चिरं वयं वंचिता श्यादि चिंतयंतो मिथ्याविनोऽपि जिनधर्मानुरक्ता जाताः, ततश्च जिनशासनप्रनवनां कर्त्तकामा विविधयोगसंयोगविदः श्रीधार्यसमितसूरयोऽपि तत्र संप्राप्ताः, नद्यंतराले चूर्णविशेष प्रदेप्य सर्वलोकसमदं कथयामासुश्च बेन्ने वयं तव परं पारं गतुमिडाम इति. ततोमदिति मिलितं तस्याः कु. लयं. तत्स्वरूपं दृष्ट्वा विस्मिताः सर्वेऽपि लोकाः, तदनंतरं अमंदानंदपूर्णचतुवर्णसं घपरिकरिता बाचार्याः परपारवृमि प्राप्ताः, तत्र सद्गृतधर्मोपदेशदानतः सर्वानपि ता. पसान प्रतिबोधितवंतस्ततो दूरीतनिखिल मिथ्यात्वमलास्ते सर्वेऽपि तापसाः श्रीगुरू
For Private and Personal Use Only