SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रसोधः ॥११६॥ चाम- | नार्थ च चूणीजनादिसिडीनां यथावसरं प्रयोक्ता आर्यसमितसूर्यादिवत्सप्तमः प्रभा वको बोध्यः, तत्रार्यसमितसूरिकथानकं चेदं-बानीरदेशेऽचलपुरं नाम नगरमासीत्, तत्र बहवो जिनप्रवचनप्रभावनाकरणपरायणाः सुमहर्डिकाः श्राघाः परिवसंति. तस्या| चलपुरस्यासन्नप्रदेशे पुनः कन्नाबेन्नानद्योर्मध्ये एको ब्रह्मदीपोऽस्ति, तत्र बहवस्तापसाः परिखसंति. तेष्वेकः पादलेपक्रियायां विशारदस्तापसः पादपेन नित्यं जलमार्गेऽपि स्थलमार्गे श्व संचरन् लोके बहु विस्मयं समुत्पादयन् बेन्नानदीमुत्तीर्य पा रणार्थमचलपुरे आयाति, तदा तं दृष्ट्वा बहवो मुग्धजना दुस्सहमिथ्यात्वतापसंतप्ताः संतो महिषा व तदर्शनपंके निमनाः, ते च जिनमतमवगणयंतः श्राधान् एवं प्रो चुः, अस्मकं शासने यया प्रत्यदं गुरुप्रनावो दृश्यते तथा युष्माकं नास्ति, अतो| ऽस्मर्मतुल्यः कोऽपि धर्मो न विद्यते इति. तदेतेषां मुग्धजननां मिथ्यात्वस्थि| रीकरणं मा भवतु इति विचिंत्य ते श्राधास्तन्मिथ्यात्विवचनं विविधयुक्तिनिः प्रति For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy