SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाम- | परं प्रतिझापूर्ति विना नोजनं नेबति. दिवा रसवत्यः शीतलीताः, ततो वेश्यया प्रबोधः उपहासपूर्वकमुक्तं स्वामिनद्य नवतैव दशमस्थाने भवितव्यमिति प्रतिझापूर्ति कृत्वा गत्य झुंदव? एवमुक्ते समाप्तचोगकर्मोदयो नंदिषेणमुनिः पुनर्वेषमादाय श्रीनगवदं ॥११॥ तिके पुनर्महाव्रतानि जग्राह, चारित्रं च निर्मलं प्रतिपाव्य प्रांते समाधिना मृत्वा दिवं ययो. ततश्युत्वा महाविदेहे सेत्स्यति. दं च श्रीवीरचरित्रानुसारेणोक्तं, महानिशी थसूत्रे तु केवलप्राप्तिरुक्तास्ति. यह तत्वं तु सर्वविदो विदंति. श्ययं धर्मकथीनामदि तीयः प्रवचनप्रगावकोऽवसेयः, इति नंदिषेणवृत्तांतः ॥ २॥ तथा वादिप्रतिवादिसन्यसजापतिरूपायां चतुरंगायां परिषदि प्रतिपदनिराकर णपुर्वकं स्वपदस्थापनार्थमवश्यं वदतीति वादी, निरुपमवादिलब्धिसंपन्नत्वेन वावदूक | वादिवृंदारकर्बुदैरपि अमंदीकृतवाग्विनर श्यर्थः । अयं च मलवादिवत्प्रत्यदादिसकलप्रमाणकुशलः प्रतिवादिजयाखाजदारेऽपि लब्धमाहात्म्यस्तृतीयः प्रनावको बोभ्यः. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy