SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ||१०|| व्यात्म | लिखिता. अथ किंचित्पूर्वगतश्रुतधारकाः श्रीवीरनिर्वाणादशीत्यधिक नवशतवर्षातिक्रमे सर्वसिद्धांतलेखकारका युगप्रधानपदं वित्राणाः श्रीदेवर्डिगणिमाश्रमणा बहुधा श्रीजिनशासनप्रभावनां कृत्वा प्रांते श्रीशत्रुंजयेऽनशनं विधाय स्वर्गं गताः ॥ इति श्री देवर्किंग पदमा श्रम वृत्तांतः ॥ प्रबोधः Acharya Shri Kailassagarsuri Gyanmandir एवंविधा याचार्याः श्री जिनप्रवचनप्रनावका बोध्याः । तथा धर्मकथा प्रशस्यास्ति यस्येति धर्म थी. यः दीराश्रवादिलब्धिसंपन्नः सन् सजलजलधरध्वानितानुकारिणा शब्देन याक्षेपणीविक्षेपण संवेदनी निर्वेद नीलकणां चतुर्विधां जनितजनमनःप्रमोदप्र धां धर्मकथां कथयति बहुल गव्यजनप्रतिबोधको नंदिषेणादिवर्म की बोध्यः, कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टांतैः । स्वमतं यत्र पंतैिः ॥ स्याद्वादध्वनिसंयुक्तं । सा कथापणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र । पूर्वापरविरोधकृत् ।। त न्निराक्रियते सद्भिः । सा च विपणी मता ॥ २ ॥ यस्याः श्रवणमात्रेण । जवेन्मो For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy