SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 114011 www.kobatirth.org प्रबाधः काम | सासे २ ज्वरे ३ दाहे ४ | कुबिसुले ९ जगंदरे ६ || हरसा 9 जीरए दिट्ठी | पिसूत्रे १० रोए ११ || १ || कंरु १२ जलोयरे १३ सीसे १४ । कन्नेवेयण १५ कुछए १६ || सोल एए महारोगा । यागमे निवियादिया ॥ २ ॥ इति. अथैतद्योगात्रांतशरीरः स श्रेष्टी महाव्यथया ततो मृत्वा तद्वापीगतैकाग्रध्यानवशात्तस्यामेव वाप्यां गर्भ जदर्दुरत्वेनोत्पन्नस्तत्र च तस्य स्वकीय वापीदर्शनाजातिस्मरणमुत्पेदे, ततः स दर्दुरस्ताधर्मविराधनायाः फलं विज्ञाय संजातवैराग्यः सन् अतः परं मया नित्यं षष्टतपः कार्य. पाके च वापीतटे जनस्नानात्प्रासूकीभूतं जलमृत्तिकाद्येव भक्षणीयमित्यनि ग्रहं गृहीतवान् थ स तस्मिन्नवसरे तद्यायां स्नानादिनिमित्तं समागतां जनानां मुखान्मदागमनप्रवृत्तिं श्रुत्वा मां च प्राक्तनववर्माचार्य मत्वा वंदनार्थ निर्गबन लोकैः करुणा बुद्ध्या पुनः पुनरंतः प्रदिष्यमाणोऽपि वंदनैकाग्रचित्तः सन् यावदाप्या बहिनिर्जगाम तावद्भक्तिरोल्लसितमानसो बहुपरिकरसंयुक्तः श्रेणिकनृपोऽपि महंदनाय For Private and Personal Use Only . Acharya Shri Kailassagarsuri Gyanmandir
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy