SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ५९ ॥ इति जिनागमने ऋतवोऽभव-नरपते ! निखिलाः सुमनोरमाः । तनुभृतोऽप्यखिला मुदमादधु, जलधराभ्युदये शिखिनो यथा सिंहासनं रत्नमयं च पादुका, -द्वयं विहायाञ्जलिशालिमस्तकः । विधाय चित्ते नृपतिर्जिनेश्वरं, प्रमोदफुल्लो न (न) यनो ननाम तम् प्रहृष्टचेताः परितुष्टिदान, मुद्यानपालाय ददौ जि(ज) नेन्द्रः । हिरण्यमिच्छाच्छिदुरं महेच्छो, दारिद्र्यहंता हि नृपप्रसादः श्रीजिनाधिपतिवन्दनोचिते, पर्यवस्त सदशे अखण्डिते । भूपतिर्विशदनव्यवाससी, कौमुदीन्दुकरनिर्मिते इव ॥ ६० ॥ जात्यरुक्ममय मौलिराहितो, मस्तके नृपति शास्म (नरपतेः स्म ) शोभते । प्राज्यवर्यमणिरश्मिसञ्चय, - द्योतिताम्बरपथोंऽशुमानिव आमुचच्छ्रवणयोर्नराधिपः, शातकुम्भमयकुण्डलद्वयम् । मौक्तिकांशुनिचितं वचः सुधा, -कुण्डयुग्ममिव पार्श्वतः स्थितम् कान्तकण्ठतललम्बितायता, तारहारलतिकाऽवनीपतेः । तद्वपुर्लवणिमापगापयः - फेनराजिरिव शोभतेतराम् एवमादिबहुरत्नभूपणै, -भूषितो विजयभूपतिर्बभौ । अर्थिकल्पितफलप्रदोदयः, कल्पवृक्ष इव जङ्गमः क्षितौ For Private And Personal Use Only ॥ ५७ ॥ ।। ५८ ।। ॥ ६१ ॥ ।। ६२ ।। ॥ ६३ ॥ ॥ ६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir
SR No.020078
Book TitleAtimuktakmuni Charitram
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJinduttasuri Gyanbhandar
Publication Year1945
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy