SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्ठाइ ध्यानिकटोद्याने च श्रीऋषभस्वामिनश्चैत्ये मोहोत्पादकमलद्भुतं रूपं कृत्वा गायतिस्म. तद्गानमोहिताः पक्षिमृगसांद्या नव्याख्यान अपि आलेख्यलिखिता इव पाषाणघटिता इव वा निश्चलनेत्रास्तस्थुः. इतश्च सूर्ययशा अश्वं वाहयित्वा पश्चादलमानः १६॥ पथि तयोरतिमधुरगानध्वनीन् शुश्राव, तदा वाजिगजपत्तयः पदमपि यानेऽसमर्था अभूवन्. एतत्स्वरूपं दृष्ट्वा नृपोऽ मात्यं प्रति सादरमुवाच भो मंत्रिन ! संसारे नादसमः सुखदः कोऽपि न दृश्यते; यवशात्पशवोऽप्यमी ईदृग्मोहिताः संति. नादेन देवदानवनृपकामिन्याइयः सर्वेऽपि प्रायो वशीभवंति. ततो वयमपि ऋषभस्वामिनं नमस्कतु तत्र चैत्ये - यामस्तत्र गत्वा एतद्नेयस्वादमपि लस्यामहे. इत्थमामंत्र्य तद्गानमोहितो भूपालो मंत्रिणा सह जिनचैत्यांतर्जगाम.) तत्र हस्तयोर्वीणां बिभ्रत्यौ, गीतध्वनि कुर्वत्यौ कामभार्येव दिव्यसौंदर्ये हे कुमारिके विलोक्य लेहचक्षुर्विमुक्तः कामबाणैर्हदि विद्धो नृपश्चिंतयामास. एतयोरिदमत्यद्भुतं रूपं कस्य पुण्यवतो भोगाय भविष्यति? ततो राजा मुहुर्मुहुस्तयोश्चक्षुषी क्षिपन् युगादीशतुः पादौ प्रणम्य चैत्यान्निःमृख बहिःप्रदेशे उपविष्टस्तयोः कुलादिकं ज्ञातुं मंत्रिणे आदिप्टवान. मंत्र्यपि नृपादेशात्तयोः समीपं गत्वा सुधामधुरया वाचा संभाष्य इत्थमालपत्. हे कन्यके युवां के ? युवयोः पतिः कः? किमर्थमिहागमनं चेत्येतत्सर्व वदत? अथ मंत्रिवचः श्रुत्वा तयोरेका उवाच-आवां मणिचूडविद्याधरराजस्य पुत्र्यौ, आबाल्यात्कलास्वेवादरवलौ अभूतां, क्रमेण यौवनं प्राप्ते वीक्ष्यास्मत्पिता वरचितां कर्तु लग्नः. आवां स्वसदृशं पतिमलभमाने स्थाने स्थाने अर्हचैत्यानां नमस्याभिर्निजं जन्म सफलं कुर्वहे. पुनर्मानवो भवः क्व ? इयमयोध्यापि तीर्थभूतास्ति, अतोऽत्र भरतकारिते चैत्ये आदिजिन नमस्कर्तुमावयोरागमनमभूत्. एवं कथयंत्योस्तयोमैत्री 回听。听同步回5回回回回回听回听回5回 For Private and Personal Use Only
SR No.020076
Book TitleAsthanhika Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyanak
PublisherHiralal Hansraj
Publication Year1942
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy