SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie अट्ठाइ व्याख्यान फस कुमारो विराधितश्रामण्यत्वादनार्येषु जातोऽस्ति, परंस राजपुत्रो महात्मा नियमादासन्नभव्योऽस्ति, यतोऽभव्यदर भव्यानां तु कदापि मया सह मैत्र्यभिलाषो न भवेत् , तस्मात्केनाप्युपायेन तं जिनधर्मरक्तं विधाय धर्ममार्ग प्रवत्तयामि, तत्र चायमुपायोऽस्ति, प्राभृतच्छलेन यदि तत्राहत्प्रतिमांप्रेषयामि, तद्दशनाच्च यदि तस्य जातिस्मरणज्ञानमुत्प द्यते तदेष्टसिद्धिः स्यादित्युपायं विचिंत्य छत्रसिंहासनादिप्रातिहार्यविराजितां रत्नमयीं प्रथमजिनद्रप्रतिमां पेटीमध्ये जधृत्वा तदग्रे सकलानि धूपघटिकादिदेवपूजोपकरणानि मुमोच, ततस्तद्वारे तालकं दत्वाऽभयो निजमुद्रया तां मंजूषां मुद्रयामास. अथ कियद्भिर्वासरैः श्रेणिको नृपस्तमाकेशपुरुष प्रियालापपूर्वकं प्रभूतैः प्राभृतैः सह विसर्ज, अभयोऽपि तां पेटां तस्य हस्ते समय॑तं सत्कृत्य अमृततुल्यवाण्या इत्युवाच, एषा पेटा आर्द्रकुमारस्य पुरस्तादुपढौक्यतां, तथा तस्य मधोरिदं वक्तव्यं, त्वया एकांतप्रदेशे एकाकिना स्थित्वा इयं पेटा स्वयमुद्घाट्य तदंतर्गतं वस्तु स्वयं दृष्टव्यं, अन्यस्य कस्यचिन्न दर्शनीयं, ततोऽभयोक्तं वचोंगीकृत्य स पुमान स्वपुरं ययौ, तानि च प्रामानि स्वस्वामिने । खामिपुत्राय चार्पयामास, तथाकुमाराभयोक्तसंदेशमाचख्यो. ततः कुमार एकांते स्थित्वा तां पेटामुद्घाट्य तन्मध्यस्थां तमस्युद्योतकारिणीं तां श्रीऋषभस्वामिप्रतिमां दृष्ट्वा स्वचित्ते चिंतयामास, किमिदं किंचिदुत्तमं देहाभरणमस्ति, तत् किं मूर्ध्नि आरोप्यं, कंठे वा हृदये वान्यत्र कुत्रचिदारोप्यं, कापीदं दृष्टपूर्वमिव मां प्रतिभासते, परं स्मृतिपथं नायाति, इत्थमत्यर्थ चितयत आर्द्रकुमारस्य जातिस्मरणजनिकी मूर्छा समजनिष्ट, तत उत्पन्नजातिस्मरणः स कुमारः ॐ संप्राप्तचेतनः सन् स्वयमेव एवं निजपूर्वभवकथां चिंतयामास, तथाहि For Private and Personal Use Only
SR No.020076
Book TitleAsthanhika Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyanak
PublisherHiralal Hansraj
Publication Year1942
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy