SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) अष्टाङ्गहृदये१३ गुल्मचिकित्सित १४ उदरचिकित्सित १५ पांडुचिकित्सित १६ श्वयथुचिकित्सित १७ विसपचिकित्सित १८ ॥ कुष्ठश्वित्रानिलव्याधिवातात्रेषु चिकित्सितम् ॥ द्वाविंशतिरिमेऽध्यायाः, कल्पसिद्धिरतः परम् ॥ ४३॥ कुष्ठचिकित्सित १९ श्वित्रकृमिचिकित्सित २० वातव्याधिचिकित्सित २१ वातशोणितचिकित्सित २२ ऐसे २२ अध्यायोंको चिकित्सितस्थान कहतेहैं ॥ इसके अनंतर कल्पस्थान है । कल्पो बमेविरेकस्य तत्सिद्धिर्बस्तिकल्पना ॥ सिद्धिर्बस्त्यापदां पष्ठो, द्रव्यकल्पोऽत उत्तरम् ॥४४॥ वमनकल्प १ विरेचनकल्प २ वमनविरेचनव्यापत्सिद्धिकल्प ३ दोपहरणसाकल्यबस्तिकल्प ४ बस्तिव्यापसिद्धिकल्प ५ भेषजकल्प ६ ऐसे छःअध्यायोंको कल्पस्थान कहते हैं । इसके अनंतर उत्तरस्थानहै ॥ बालोपचारे तव्याधौ तद्हे द्वौ च भूतगौ॥ उन्मादेऽथ स्मृतिभ्रंशे द्वौ द्वौ वर्त्मसु सन्धिषु ॥ ४५ ॥ बालोपचरणीय १ बालामयप्रतिषेध २ बालग्रहप्रतिषेध ३ भूतविज्ञान ४ भूतप्रतिषेध ५ उन्मादप्रतिषेध ६ अपस्मारप्रतिषेध ७ वर्मरोगविज्ञानीय ८ वर्मरोगप्रतिषेध ९ संधिसितासितरोगिज्ञान १० संधिसितासितरोगप्रतिषेध ११ ॥ दृक्तमोलिङ्गलाशेषु त्रयो द्वौ द्वौ च सर्वगौ॥ कर्णनासामुखशिरोवणे भने भगन्दरे॥ ४६॥ दृष्टिरोगविज्ञानीय १२ तिमिरप्रतिषेध. १३ लिंगनाशप्रतिषेध १४ सर्वाक्षिरोगविज्ञान १५ सर्वाक्षिरोगप्रतिषेध १६ कर्णरोगविज्ञानीय १७ कर्णरोगप्रतिषेध १८ नासारोगविज्ञानीय १९ नासारोगंप्रतिषेध २० मुखरोगविज्ञानीय २१ मुखरोगप्रतिषेध २२ शिरोरोगविज्ञानीय २३ शिरोरोगप्रतिपेध २४ व्रणविज्ञानीयप्रतिषेध २५ सद्योव्रणप्रतिषेध २६ भंगप्रतिषेध २७ भगंदरप्रतिषेध २८ ॥ ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग् द्वयम् ॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने ॥ ४॥ ग्रंध्यर्बुदश्लीपदापचीनाडीविज्ञान २९ क्षुद्ररोगविज्ञान ३० क्षुद्ररोगप्रतिपध ३१ गुह्यरोगविज्ञान ३२ गुह्यरोगप्रतिषेध ३३ विषप्रतिषेध ३४ ग्रंथ्यर्बुदश्लीपदापचीनाडीप्रतिषेध३५ सर्पविषप्रतिषेध ३६ कीटळूतादिविषप्रतिषेध ३७ मूषिकालर्कविषप्रतिषेध ३८ रसायन ३९ ॥ चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः॥ इत्यध्यायशतं विशं षभिः स्थानैरुदीरितम् ॥४८॥ For Private and Personal Use Only
SR No.020074
Book TitleAshtangat Rudaya
Original Sutra AuthorN/A
AuthorVagbhatta
PublisherKhemraj Krishnadas
Publication Year1829
Total Pages1117
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy