SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिकित्सास्थानं भाषाटीकासमेतम् । (५४१) युक्त मदिरावाले मनुष्यके मदिरासे उठीहुई व्याधि नहीं उपजतीहै इस कारणसे इसमदिराके • संयोगको कहतेहैं जो केवल सुखकेही अर्थ होतीहै ॥ १४ ॥ आश्विनं या महत्तेजो बलं सारस्वतं च या॥दधात्यैन्द्रं च या वीर्य प्रभावं वैष्णवं च या॥५५॥ अस्त्रं मकरकेतोर्या पुरुषाथों वलस्य या ॥ सौत्रामण्यां द्विजमुखे या हुताशे च हूयते ॥५६॥ या सर्वोषधि संपूर्णान्मथ्यमानात्सुरासुरैः ॥ महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह ॥ ५७॥ मधुमाधवमरेयसीधुगौडासवादिभिः॥मदशक्तिमनुघ्नन्ती या रूपैर्बहुभिःस्थिता ॥५८॥ यामासाद्य विलासिन्यो यथार्थं नाम बिभ्रति ॥ कुलागन्नापि यां पीत्वा नयत्युद्धतमानसा ॥ ५९॥ अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि॥तरङ्गभङ्गभृकुटीतर्जनैर्मानिनीमनः ॥६०॥ एकं प्रसाद्य कुरुते या इयोरपि निवृतिम् ॥ यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे ॥ ६१ ॥ तृणवत्पुरुषा युद्धे यामासाद्य त्यजन्त्यसून् ॥ यां शीलयित्वापि चिरं बहुधाबहु विग्रहाम् ॥६२॥ नित्यं हर्षातिबेगेन तत्पूर्वमिव सेवते ॥शो- .. कोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते ॥ ६३॥ गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना ॥ स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यथा ॥६४॥ अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या॥ अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया ॥६५॥ अनिर्देश्यसुखास्वादा स्वयं वेद्यैव या परम्॥ इति चित्रास्ववस्थासु प्रियामनुकरोति या॥६६॥ प्रियातिप्रियता याति यत्प्रियस्य विशेषतः ॥ या प्रीतिर्या रतिर्यावाग्या पुष्टिरिति च स्तुता ॥६७॥ देवदानवगन्धर्वयक्षराक्षसमानुषैः॥ पानप्रवृ. तौ सत्यां तां सुरा तु विधिना पिबेत् ॥६॥ जो अश्विनीकुमारोंके बडे तेजको धारण करतीहै और जो सारस्वत संज्ञक बलको धारण करतीहै और जो इन्द्रकी शक्तिको धारण करतीहै और जो विष्णुके माहात्म्यको धारण करतीहै For Private and Personal Use Only
SR No.020074
Book TitleAshtangat Rudaya
Original Sutra AuthorN/A
AuthorVagbhatta
PublisherKhemraj Krishnadas
Publication Year1829
Total Pages1117
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy