SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । स्थानं नामोपस्थितिः। यस्य हि देश योऽनुष्ठीयते तत्पूर्वतने पदार्थे ते स एव प्रथममुपस्थितो भवतीति युक्त तस्य प्रथममनुष्ठानम् । अतएव सायके अग्नीषोमीयसवनौयानुवन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदी सवनीयपशोरनुष्ठानमितरयोः पश्चात् । तस्मिन् देशे आखिनग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितः । तथाहि ज्योतिष्टोमे बयः पशुयागाः । अग्नी क्रमप्राप्त स्थान निरुपयति स्थानं नामेति। उपस्थितिः कर्त्तव्यताज्ञानम् । प्रकृतौ यस्मिन्नवसरे यत् कर्म विहितं विकतौ यदि तेन कर्मणा सह कमान्तरमपि विहितं तदा यसपावसरस्तसैनव प्रथममनुष्ठान कमान्तरन्तु पश्चादमुष्ठेयमित्येवमुदाहरति यसाति। यसा देश यसमावसरे। योऽनुष्ठीयते यो अन्धः पदार्थोsनुष्ठीयते विकृती विशेषविधिवशेन तेन सह कियते। तत्पूर्वतने यसमावसर तत्पूर्वकालौने। पदार्थे कर्मविशेषे । कृते अनुष्ठिते सति। सएव यसमाव सरः स एव । प्रथमं विकृती विशेषविहिवात् कान्तरात् प्राक् । उपस्थितः कर्त्तव्यत्वेन ज्ञानविषयः । युक्तमिति। विकृतौ कान्तरसा तदवसरे विहितत्वेपि प्रकृती तसैव तदानीमनुष्ठेयत्वेन निश्चयादितिभावः। अतएवेति। प्रकृती यचिन्नवसरे यत्कम्मानुष्ठाननिश्चयस्ताव तत्पूर्वतनकर्मानुष्ठानानन्तरमुपस्थितत्वादेवतार्थ: । सायस्के सोमयागविशेषे इति वक्ष्यते । अग्नीषोमौयादयस्तत्तद्देवताकपशुयागविशेषाः । सवनीयदेशे सवनौयावसरे। सहानुष्ठाने अव्यवधानेनानुष्ठाने । भादौ प्रथमवः । इतरयीः अग्नीषोमानुवन्ध्ययोः। पश्चात् सवनीयानुष्ठानानन्तरम् । तस्मिन् देशे सवनीयपूर्वापरकाल कर्त्तव्यकर्मवीरन्तराले । अत्र हेतुमाह आश्विनेति । पाश्विनस्तन्नामा ग्रहविशेषः। प्रथममुपस्थितेरिति। प्रकृती आश्विनयहणानन्तरं तमैव कर्तव्यत्वनिश्चयादितिभावः । ननु सबमिदमव्यक्ताभिधानतयेदानोन्तनानां वृद्धौ न विषयोभवति । साद्यस्क For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy