SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८६ अर्थसंग्रहः । मन्त्रपाठो ब्राह्मणपाठवेति । तत्राग्ने याग्नीषोमीययोस्तत्तद्याज्यानुवाकाानां पाठायः क्रमप्रात्रीयते स मन्त्रपाठात् ।। ___ सचायं मन्त्रपाठो ब्राह्मणपाठाहलीयान् । अनुष्ठाने स्मरण तथातथैव कानुष्ठानमितायं पौवापयंसावश्यम्भावित्वात् जुतेरपि तथैव तात्पर्य्य कल्पनीयमितिभावः । पाठक्रम विभजति। सर्चति, इविध्यं दर्शयति मन्चेति। मन्त्रपाठः क्रमपठितमन्त्रः। ब्राह्मणपाठः क्रमपठितव्राह्मणम्। मन्त्रेतरबेदभागमा ब्राह्मणरूपतया तत्पदैन विधेरर्थवादादा कर्मप्रतिपादकवाकामाचसा ग्रहणम् । मन्त्रपाठस्योदाहरणमाह तवेति। तयोर्मन्त्र ब्राह्मणपाठयोर्मध्ये । पायेति । पाने याटाकपालानौषीमीययागयोरितार्थः। तत्तयाज्यामुवाक्यानामिति। याज्या भनुवाकयाच ऋग्विशेषः। य: क्रम इति। प्रथममाने यानुष्ठानमनन्तरमनीषी मौयानुष्ठानमित्यर्थः । मन्त्रपाठादिति । मन्त्रका प्रथममा यमन्त्रसा अनन्तरमनीषोमीयमन्त्रमा पाठादित्यर्थः। तथाहि हीवकाठे भाज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथममनि बेतवादिके आगेथ्यौ याज्यानुवाक्ये भावाते। ततः प्रजापते नत्वदेतानौतादिके प्राजापता याज्यानुवाक।। तती अग्नीषोमास वेदसे इत्यादिके याज्यानुवाका प्रामाते। एवमाध्वयंबे काणे अपये जुष्टं निर्बपाम्यग्नीषोमाभ्यामितवाने यः पूर्वमानातः। याजमानकापि आई देवयाज्ययानादी भूयासमितप्राग्रे यसा। पश्चाश्च अहं देवयाज्यया हबहा भूयासमिताोषीमीय मन्त्र पाचायते। अत एतेषु भागे यागीषोमीयमन्त्राणां क्रमेण पाठदर्शनात् तयोर्यागयोरपि क्रमकल्पना सिध्यति। एवमेव पञ्चमाध्यायप्रथमपाद नवमाधिकरणे न्यायमाला। ननु तैत्तिरीयवाहणे पञ्चमप्रपाठके दितीयानुवाके अगोषीमीययागः समामात: ताभ्यामग्रीषीमीयमेकादशकपालं पौर्णमासे प्रायच्छदिति । अाग्रे ययागस्तु तदीयषष्ठप्रपाठके तृतीयानुवाके भाम्बातः यदा याष्टाकपाली अमावासाायां For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy