SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० अर्थसंग्रहः । मेतत् कर्त्तव्यमेतदनन्तरं वेति प्रयोगविशेपापतेः । अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिार्थं नियतक्रममपि पदार्थविशेषणतयां विधत्ते । अतएवाङ्गानां क्रमवोधकोविधिः प्रयोगविधिरित्यपि लक्षणम् । तत्र क्रमो नाम विततिविशेषः पौर्व्वापर्य रूपो वा । तंत्र षट् प्रमाणानि श्रुत्यर्थपाठस्थानमुखाप्रवृत्ताखानि । Acharya Shri Kailashsagarsuri Gyanmandir केनचिश्च तनूनपादयामानन्तरं समिद्रयागमनुष्ठाय इड़ादिभागः क्रियेतेत्येवं प्रयोगसा नानारूपत्वं स्यात् । इष्टापत्तौ यदि समिद्यागप्राथम्य प्रयोगविधेसात्पर्यं तदा येन प्रथमं तनूनपायांगः क्रियते तसा समिद्रयागे प्रयोजाय पूर्वनिर्दिष्टककालालिम्यानुष्ठितत्वापत्तिः । अन्तरा तनूनपाद्यागानुष्ठानात् । यदि तनूनपादयांगप्राथम्य तात्पय्र्यं तर्हि येन प्रथमं समिद्वयानः क्रियते तनूनपाढ्यागे तथा विलम्बापत्तिरित्येव' पुरुषविशेषे च्छाधीन प्रयोगनानात्वापच्या विधेस्तात्पर्य विशेष निश्वयाभावप्रसङ्ग इतिभावः । ननुक्रमबोधकशब्दाभावात् कथं क्रमाङ्गीकार इतात माह पतइति । यतः `क्रमकल्पनमन्तरेण प्रयोगविधं तात्पर्य्यनिश्चयाभावप्रसङ्गो अततार्थः । स्वविधेयेति । प्रयोगविधिप्रतिपादनार्थः पदार्थविशेषणतया तत्तत्कर्मविशेषणतया । एतत् कमान सय्यविशिष्टमेतत् कर्म तदानन्तर्यविशिष्टमेतत् कत्येवं प्रकारेण भङ्गप्रधानात्मक कर्मसमुदासबोधादानन्तर्य्यरूपक्रमसत्र तत्तत्कर्मविशेषवत्वावश्यकत्वात् । teraturपत्या कर्मविशेषणतया क्रमावगमी न पृथगिति न वाकामेदामचिरितिभावः । एतद्दोधकत्वावश्यम्भावमूलकं प्रयोगविधैर्लचणान्तरमाह श्रतएवेति । प्रयोगविधिः पार्थक्रमaanataयम्भावादितार्थः । इतापीतापिना असा लचणान्तरत्वं सूचितम् । एतल्लचणघटकतया क्रमं निरूपयति तचेति । प्रयोगविवेद्वितीयलक्षणे इवार्थ: वितिविशेष इति । यथा व्यवधानेन स्थापनात् घटादेः श्रेणीभावो विततिस्तथा अव्यवधानेनानुष्ठानात् कणसा धारावाहिकवं वितविः । तब घटाद: For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy