SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ५४ न विकृतिषु । तत्र चोदकेनापि तत्प्राप्तिसम्भवात् पौन रक्त्यापत्तेः । यत्र समग्राङ्गोपदेश: सा प्रकृतिः यथा दर्शपौर्णमासादिः । तत्प्रकरणे सर्व्वीङ्गपाठात् । यत्र न सर्व्वीङ्गोपदेश: सा कारणत्वापत्तिः । अथोच्यते जुहू पदश्रवणात् न खुवादिहीमापूर्व्वं प्रति पर्णता निमित्तमिति । तर्हि श्रुवादिहोमापूर्व्वव्यावृत्तये भवतहविवरणहारयेति द्वारमेव विशेषणीयं नतु हविर्द्धारणदारेणेति सामान्यतोहारकल्पनम् । एवञ्च चरीरेवाबदानसम्भवात् चरुहोमसाघनीभूताया जुह्वाएव पर्णता सिध्यति न सुवादीनामाज्यादिहीम साधनानाम् । श्राज्यादीनामवदानासम्भवादिति । जुहा : पूर्णता किं याममावे विहिता यागविशेषे वेतप्रवाह सेयमिति । अनारभ्येति । अनारम्य यागविशेषमनुपक्रम्य अधीता पात्रातेतार्थः । सर्व्वप्रकृतिषु प्रकृतीभूतयागHra | ननु यद्यनारम्याधीता पर्णता तदा प्रकृतिविकृतिसाधारणो भवतु विकृतावनन्वये को हेतुरिव हेतुमाह तवेति । चोदकेन अतिदेशवाक्येन । पौनरुक्तप्रति । तथाच प्रकृतिषु विधानादतिदेशेनैव विकृतिषु तत्प्राप्तौ तत्र विधिवाक्ये न पर्णताभिधानं rिeक्त' स्यादितिभावः । wara मीमांसावतीयाध्यायषष्ठपाद “यस्य खादिरः खुवोभवति यसा पर्णमयी जुहूर्मवति इत्यादि श्रुतेः किं प्रकृतिमात्रविषयत्व मुतप्रकृतिविज्ञत्युभयविषयत्वमिति सन्देहे "सब्बार्थमप्रकरणा" दिति मूत्रेण प्रकरणाभावात् सर्व्वविषयत्वमिति पूर्वपचयित्वा “प्रकृती वा पहिरुक्तत्वा" दिति सूत्रेण हिरुक्तत्वाप्र सध्या प्रकृतिविषयत्वमेवेति सिद्धान्तितम् । प्रकृतिं लचयति यत्वेति । समग्राङ्गोपदेशइति । समग्राणां निरवशेषाणामङ्गानामुपदेशः शब्दतः कर्त्तव्यतया प्राथमिकप्रविपादनम् । नतु कमान्तरे प्रथममुपदिष्टानामतिदेशइति तात्पर्यम् । अतएव न्यायमालायामुक्तम् । यत्रापेचितस्याङ्गजातसा प्रतिपादकीय न्यसन्दर्भः पश्यते स उपदेशइति । सा प्रकृति - रिति । विधेयप्राधान्यात् सेति स्त्रीलिङ्गता । प्रकृत्युदाहरणमाह यथेति । तत्र For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy