SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ अर्थसंग्रहः । .. अब एकैकस्य प्रातिपदिकार्थत्वमन्ये इतानेन मीमांसक-सम्मतमिताभिहितम् । न च ग्टहं संमार्टीता व एकत्वपुस्तुयोविवक्षितत्वे वाक्यभेदापत्तिरितिवाच्यम् । रहस्य प्रमाणान्तरप्राप्तत्वेनोद्देश्यतया एकत्वसंमार्गयीविधाने वाक्यभेदसम्भवेपि पशीः प्रमाणान्तरेणाप्राप्तत्वेन विधेयतया एकत्वपुस्तुविवक्षणेपि वाक्यभेदासम्भवात् । सिद्धान्तितमेतत् तृतीयाध्यायप्रथमपाद। समानाभिधानश्रुतमा एकत्व पुग्वयोः करणकारकोपकारकत्वात् एकत्वपस्तावच्छिन्नपशुना यजेतेति लभ्यते। तेन स्त्रीपशुना पशुद्दयेन च कृतस्य यागस्यासिद्धिः । आखाताभिहितैकत्वसङ्ख्याया कर्तृपरिच्छेदद्वारा आर्थभावनाङ्गत्वा देकत्वावच्छिन्नः पुमान् भावयेदिति प्रतीते हाभ्यां वहुभिवा तत्फलकामैः खेच्छया कर्मविभागेन निष्पादितस्य यागस्य न फल जनकत्व स्यात् । सप्तदशावरा ऋद्धिकामाः सत्रमुपासौरन्नितवादिविशेषविधिमहिमातु समादव। नास्तिवचनसमातिभार इति न्यायात् । तथा एकपदश्रुत्या एकत्वसङ्ख्याया यागाङ्गत्वात्तत्तत्फलाय क्रियमाणसा तत्तत्यागस्यै कसैव तत्फलजनकता, नतु तत्फलाय तयागहितयविक्यापेक्षा । अतएवोक्त सतत् कृते कृतः शास्त्रार्य इति । इदमुपलक्षणम्। आखग्राताभिहितैकत्वसङ्घयायाः समानाभिधान श्रुतघा आर्थभावनाङ्गत्वमपि । तेन यागाद्यात्मकक्रियाकलापसा एक प्रयत्नसाध्यत्वप्रतीतेः प्रयत्नभेदेन यागासिद्धिः। अन्यथा अन्ययागमध्ये प्यन्ययागमनुष्ठाय त्याग समापनमापद्येत। इष्टापत्ती “अप वा एतद्यज्ञाच्छिदाते यदन्यसा तन्त्र वितते अन्यसा तन्त्र प्रतीयते” इति भाष्यधृतश्रुत्वा एकानुष्ठानमध्ये अन्यानुष्ठानसा यज्ञापच्छेदरूपत्वाभिधान विरुध्येत। एतदपत्रौत्सर्गिकं वलक्त्प्रमाणमहिना बाध्यते। अतएव चातुर्मासायागीय तृतीयपवंशाकमेधयागावयवभूती मध्यन्दिनकर्तव्यः सान्तपनीयो यागी यदि दैवामानुपाडा प्रतिबन्धान्मध्यन्दिनाकृतः सायमुपक्रम्यते तदा मायमग्निहीवसा नीत्कर्षः। दृष्टयग्निहीवयोः शास्त्रप्राप्तक्रमाभावात् । किन्तु सान्तपनीयेष्टिमध्ये प्यग्निहीच खकालेऽनुष्ठाय पश्चादिष्टिशेष: समापनीय इति सिद्धान्तितं न्यायमालादौ पञ्चमाध्यायप्रथमपाद । ननु वाक्ये कतरथवणात् कथमाखााताथै कत्वसङ्ख्या कर्तपरिच्छेदं जनयतीतात आइ कता चेति । अाक्षेविगा अाकर्षगान नभ्यः पाणदतार्थः । कः कतारमाक्षिण दिति For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy