SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नामयमकामा शास्त्रस्य विशेषापेक्षिणो नानुयाजेश्चित्य नेनः अनुयाजव्यतिरिकाः विषयसमर्पणादनुयाजव्यतिरिकेषु यजतिषु येयजामहः कर्तव्यः तया प्राप्तः । अनुयाजेषु तु स.न. कर्तव्यतया प्रामो न वा.प्रतिः षित इति न विकल्पः । लक्षणया चानुयाजव्यतिरिक्त विषयसमर्पणाबानुयाजेष्विति वाक्यस्य नम्प्रामाण्यम् । अतश्च पर्युदासाश्रयणे न किञ्चिबाधकम् । तसिद्धः मानुयाजेष्विति वाक्ये विकल्पभयात् पर्युः दासाश्रयणमिति। ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य नानुयाजेष्वित्यनेनानुयाज: व्यतिरिक्त सङ्कोचनात् पर्युदासस्योपसंहाराभेदः स्यात्। उपसंहार हि सामान्ये प्राप्तस्य विशेपे ससोचो भवति। यथा भास्त्रस्य यजतिषु येयजामहमित्य स्य । विशेषापेक्षिण: अनुयाजव्यतिरिक्त त्व गुणविशेषाकाङ्गिणः। अतुयाजेति । अनुयाज भिन्नविषयत्वबोधनादित्यर्थः । एवञ्च अनुयाजेषु येयजामहविधेरौदासीन्यात् तेषु येयजामहस्य न कर्तव्यतया विधानं नापि प्रतिषेध इत्याइ अनुयालेष्विति । स येयजामहः । इति न विकल्प इति । यतोऽनुयाजेषु विधिनिषेधश्च न प्रवर्तते. प्रबो न विकल्प इत्यर्थः । कष्टं कर्मेति न्यायाद कर णमेवेति भावः । ननु नत्र पदसमभिव्याहतस्य मानुयाजेषु येयजामहं करोतीति वाक्यस्य सिवर्तकत्वाभावादप्रामाण्य मापद्यत इत्यत आह लवण्येति । नाप्रामाण्य मिति । तथाच स्वक्षणयापि खाविषयकामोत्पादकत्वमाप्रामाण्यम्। सर्वथा प्रमात्मक ज्ञानानुत्पाद कास्यैवाप्रमायावा. दिति भावः। न किञ्चिदाध का मिति । प्रतिषेध परत्वे यथा विकल्पापत्ति: पाक्षिकाप्रामाण्यापत्तिच बाधिका तथा किमपि बाधक नास्तीत्यर्थः । उपसंहरति तत्सिवमिति । सामान्य शास्त्र प्राप्तापजीविपयंदासस्योपसंहारेण सह सार्यमापादयति मन्विति । पश्यं दासस्य सामान्य शास्त्रीपजीविपयंदासथ। एएसंहाराभेद इति । उपसंहारवक्षणाक्रान्ततया साऱ्यांपत्तिरित्यर्थः ।. उपसंहारण तणाकान्त ताप्रदर्शनाय. तल्लक्षणं प्रतिपादयति उपसंहारे होति ।. सामान्य प्राप्त स्वेति। एतेन सामान्य प्राप्तस्य विशेष For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy