SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । २४५ मसत्त्वं गमयति । तदिह लिङर्थस्तावत् प्रवर्त्तना । अतस्तेन सम्बध्यमानो नज् प्रवर्त्तनाप्रतिषक्षां निवर्त्तनां गमयति । विधिवाक्यश्रवणे अयं मां प्रवर्त्तयतीति प्रवर्त्तनाप्रतीतिवन्निषेधवाक्यश्रवणे अयं मां निवर्त्तयतीति निवृत्त्यनुकूलव्यापाररूप निवर्त्तनायाः प्रतीतेः । Acharya Shri Kailashsagarsuri Gyanmandir पक्षं सत्त्वविरोधि । असत्वमिति । सत्वा स स्वयोर्युगपदेकचाभवस्थानादसत्त्वस्य सत्त्वविरोधित्वमिति भावः । तत् तस्मात् । वह न कलचं भचयेदित्यादिनिषेधप्रदेशे । तेन्ह लिङर्थेन । नञ् नञर्थः । प्रवर्त्तनाप्रतिपचा प्रवर्त्तनाविरोधिनीम् । का सा प्रवर्तनाप्रतिपचेत्यचाह निवर्त्तमामिति । विद्वत्त्युत्पादनामित्यर्थः । प्रवर्त्तनानिवं भयो रेकचामवस्थानान्निवर्त्तनाया एव प्रवर्तनाविरोधित्वादिति भावः । एतदेव दृष्टान्तेन साधयति विधिवाक्येति । अयं विधिः । मां प्रवर्तयति मदीयप्रतिमुत्पादयति । प्रसौतेरिति । तथाच मञ्पदासमभिव्याहारस्थले लिङो यदि धात्वर्थ करणिका भावनाख्यां प्रवृत्तिमुत्पादयतीति प्रतोतिजनकत्वं सदा नज्पदसमभि.व्याहारस्थले तद्दिरोधिताप्रतिपादनावश्यम्भावात् सुतरां धात्वर्थंकरणिकामिष्टभावनाख्य प्रवृत्तिं प्रतिबभ्रातीति प्रतीतिजनकत्वं सिध्यतीति भावः । अत्र शास्त्रदीपिकायां षष्ठाध्याय द्दितीयपादे " नञभचयत्योः सन्निवेशात् भचणाभावः प्रतीयते । तत्र भचणाभावोऽननुठेवत्वादविधेय इति सहेतुः सङ्कल्पी विधीयत इनि पूर्वपचयिला सिद्धान्तितम् । नभचयत्योरेवन्तु स्वार्थहानि: प्रसज्यते । सङ्कल्पलचणा श्यत्र श्रुतेरत्यन्तबाधनम् ॥” इति । श्रुतैरिति । भक्षणस्य लिङ भावनया यः सम्बन्धः स श्रुत्यावगम्यते तस्यैकान्ततो बाध इत्यर्थः । अन्यञ्चोक्तं तचैव--- "भक्षयेदिति पदं परिपूर्ण मजा सम्बध्यते भचयेन्नेति । भचयेदिति भक्षणभावनायां प्रवर्त्तनाव गम्यते । ना सम्बद्धेन विधिना तदिपरीत नवर्त्तनाप्रतीति: । निवर्त्तना च निवतिफली व्यापारः” इति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy