SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४३ येन हन्तुष्य इत्येवमादाक्व्यवधानेन नअर्थस्थाभावस्य धात्वर्थेनाबये धात्वर्थवज नस्य कर्तव्यतेक सर्वत्र वाक्यार्थः प्रतीयते । सलम यथा यजेतेत्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तर हात्वर्थवजनकर्तव्यता वाक्यार्थो न निवर्त्तनेति चेन्मैवम् ।। अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसज्जनत्वेनोपस्थितस्वः नजर्थेनान्वयायोगात् । न ह्यन्योपसजनमन्येनान्वेति। मा भूदाजपुरुषमानयेत्यत्र राज आनयनक्रियान्वयित्वम् । ततश्चा. व्यवधानेऽपि नञर्थस्य न धात्वर्थेनान्वयः । प्रारुण्यस्येवैक निवस निवर्तनाप्रतिपादकत्वाभावे कोशी वाच्यार्थोऽङ्गीकरणीय इत्यत पाह यावनेति। यत इत्यर्थः। भव्य वधानेन न भक्षयन हन्तव्य इत्यादी नअर्थ धात्वर्थ योर्य व थानाभावन। भात्वर्थ व जनस्पति । धात्वर्थाभावस्थेत्यर्थः । नोऽभावार्थकत्वादिकि भावः । सर्वच विधी निषेधे च। एतदेव व्यनयति सतश्चेति । यागकर्तव्यतेति। यागस्य लिङर्थभावनायां करणत्वात् वस्य च की व्यापार विशेषत्वेन कर्तृकृतिसाध्यत्वावश्यकत्वादिति भावः। धात्वर्थवजनकवितेति । तथाच निषेधस्थलेऽपि भाबनाया लिङद्यत्वात् धात्वर्थ वर्जनेन भावयदिव्य वं. बोधावश्यकत्वेन तय करणीभूतस्य धात्वर्थवज्जनस्य कति कतिसाध्यत्वावगमः सुघट इति भाषः। निराकरोति मैव मिति । प्रत्ययार्थतिः। प्रत्ययार्थस्य लियस्य भावना या उपसर्जनत्वेन विशेष णत्वेनेत्यर्थः । अर्धेनेति । नजथेन, अमावेन अन्वयस्य प्रतियोगितयान्वयस्य प्रयोगादयु तत्वादित्यर्थः । भावनोपसज्जनत्वेनोपस्थितस्य नार्थेनान्वये बाधकमाह नहीति । यतो विशेषणमाके. नेतरान्वितयेनोपस्थितस्यान्ये नान्वयो न सम्भवतीति व्युत्पतिसिद्धमत इत्यर्थः । एतद्यात्पत्तियत्वादन्यत्रापि तथान्वयो मा भूदित्याह मा भूदिति । पामयनक्रियान्वयित्वमित्यन्वयः । तथाच यथा राज्ञः पुरुषविशेषणात्वेनान्वितस्याकालाविरहादानयनक्रियान्वयी न स्यात् तथा लिङधभावनायां करणनेनान्वितस्य भक्षणस्य नजभावन प्रतियोगितयान्वयो. न सम्भकवौति भावः। पारुण्यस्येवि। बरुण्यै कडायन्या पिसाच्या कोणातौ स्वत्र पारुण्यस्य सनिहितयापि For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy