SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २२७ तीत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात् कम्मनामधेयम् । यथाहु: विधिसितगुणप्रापि शास्त्रमन्यद्यतस्विह । तस्मात् तत्प्रापणं व्यर्थमिति नामवमिष्यते ॥ इति दिक् । श्ये नेनाभिचरन् यजेतेत्यत्र श्येनशब्दस्य कम्मनामधेयत्वं तथाच मन्तवर्णेन समिधा साज्यातिभागिलावगमात् तासासव वेदमेय त्यागीद्देश्यत्वरूप देवतात्वस्य प्राप्तत्वमिति भावः । समिदादिशब्दा इति। अवायमाशयः । समिधो यजत्तीत्यादिषु समिदादिशब्दाः किं विद्यु. यजतौतिवत् देवतासमर्पकाः कर्मनामधेयानि वेति संशय देवताया मन्त्रवर्णप्राप्ततया विधानस्यानर्थक्यात् यागस्य समिदादिदेवतासम्बन्धित्वेन समिदादिनामकत्वमेक समिधी यजतीत्यादिषु समिदादिशब्दा बोधयन्तीति नवमाध्यायहितीयपाद सिद्धान्तितम्। नवापि तत्प्रख्यशास्त्रनिमित्त त्वमेवमन्यत्राप्यूह्यम्। प्रथमाध्याय चतुर्थपाद. सिद्धान्त सूत्रम् तत्प्रख्यश्चान्धशास्त्रमिति । यतस्तत्प्रख्यं सस्य देवतारूपगुणस्य प्रकाशकं शास्त्रान्तरमति अतस्तत्र तस्य पुनर्विधाने अनुवादत्वापत्तेरग्निहोत्रादिपदं तत्तयागनामधेयमेवेत्यर्थः । अत्र भपादसम्मतिमप्याह यथाहुरिति। विधिसितेति । यती यस्मादिह कर्मणि विधित्सिती भवता विधातुमिष्टी यो देवतारूपो गुणस्तस्य प्रापि प्रापकम् अन्यत् शास्त्रमन्ति तस्मात् तापणम् अग्निहोत्रादिशब्देन वबिधानं व्यर्थमिति हेतोरग्निहोत्रादिशब्दस्य कर्मनामत्व मिष्यत इत्यर्थः । तपदेशस्य नामधेयनिमित्ततामुदाहरति श्येनेति । अभिचरन् वैरिवधं कुर्वम् । तत्काम इत्यर्थः। प्रथमाध्यायचतुर्थपाद श्येनेनाभि चरन् यजेतेत्यादिश्रुतिषु मत्वर्थलक्षणया गुणविधित्वं कर्मनामधेयत्वं वेति संशय्य द्रव्यवाचकशब्दानां कर्मनामत्वानुपपत्त्या गुणविधित्वमेवेति पूर्वपक्षे, तद्यपदेशश्चेति सूत्रेण श्येनादिशब्दानां कर्मनामधेयत्वमेव सिद्धान्तितम् । सूत्रार्थस्तुः तेन श्येनादिना व्यपदेशः सादृश्यं यस्य कर्मणस्तत् तद्यपदेशम् । यतः कर्म तद्यपदेशं श्येनादिसदृशमतः श्ये नादिशब्दाः कर्मनामधेयानीति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy