SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। अतएव तन्वरत्वे चतुर्थे, करणीभूतगोदोहादेः पश्वर्थत्वं समभिव्याहारादित्युक्तम् । अतश्च गुणफलसम्बन्धविधाने धातो. रबन्तपारायादिबहुदोषवत्त्वादुद्भिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्टकम्मविधानमेव स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणखमात्र लक्ष्यते । उनिच्छब्देन च प्रकृत्यं शेन मत्वर्थमा लक्ष्यमिति गुणफलसम्बन्धपदोत्तर श्रूयमाणथा तौयया उझिटूपगुणस्यैव करण त्वमभिधीयते, न तूझिगुणनिष्ठ क रण साया: करण त्वम् । नापि करणीभूतस्वीविगुणस्य कर णत्वमभिधीयते । सथात्वं ततो. याया असत्करणलाबीध कतापते: । करणीभूतत्व विशेषणस्यापि कृतीयालब्धत्वात् । एवञ्च करण न करणता प्रत्यायकत्वाङ्गीकारः, करणीभूतस्योदभिदः करणमाडौकारी वा जवणामन्तरेण न सम्भवतीति भावः । अतएवेति । विभव्यर्थ बलेन गुणस्य फलार्थ त्यागी कारे लक्षापते रेवेत्यर्थः । करणीभूतनीदीहेति । गोदी हेनापः प्रणयेत् पशुकामस्येत्यादावित्यर्थः। समभिव्याहारात सहोचारणात् । न तु विभक्तिबलादिति भावः । अतश्चेति । एतस्मात् प्रबन्धादित्यर्थः । यहा पत इति बहुदोषवस्यादिति सामानाधिकरण्यम् । एतस्माइहुदोषववादित्यर्थः । गुणसमर्प क त्वे गुणविधित्वाङ्गीकार । गुणविशिष्टेति । उभिषिशिष्टयागविधानमित्यर्थः । एव कारण यागानुवादनीभिगुण विधानं, फलजनकत्वेन यागं विधाय तत्र तत्रीमिपविधानं, फलजनकत्वेन यागाश्रितोदभिन्निष्ठ करवा त्वविधानञ्च यत्प्राडिराकृतं तदेव बारितम् । पाये फलपदानर्थक्यात्, द्वितीय वाक्यभेदात्, अन्ये च धातीर त्यन्तपारा. ऑदिबहुदोषवत्त्वाञ्च । तथाच पूर्वोक्न प्रकार वितयासम्भवात् गुणविधित्वकल्पना मत्वर्थঘন ন ৰশি মা। नवापि पचे लक्ष यावश्य कस्खादेतत्यक्षाङ्गीकार का विनिगमनत्यती लाघवमेव विनिगमकं मद यति तथा सति हौति । ननु गुणफलसम्बन्धविधानपक्षेऽपि यागस्थाश्यत्वं लक्ष्य मति को विशेष इत्यत उक्त लघुभूतमिति । पाश्रयत्वापेक्षया कर णत्वस्य लघुताया: प्राक् प्रदर्शितत्वादिति भावः । नन्दर्भिकता यायेन पशुं भावयेदित्यों न सम्भवति यजेतेति यज्यवगतयागस्य करणत्वाप्रती ते रित्यत पाह करणमा लक्ष्यत इति । मात्र. पर्दिन यथा गुणफलसम्बन्धविधानपचे उदृभित्पदोसरवर्तियां वतीयायां लक्षणाइयं तथा For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy