SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकायाः। शायते । उद्भिदा यागेति सामानाधिकरण्येन नामधेयान्धयात् । तस्य च यजिना सामानाधिकरण्ये न नीलोत्पलादिशब्दवत्। बत्र हि उत्पलशब्दस्वार्थादुत्पलादन्यो वायोऽर्थोऽस्ति नीलगुणः। लक्षणया तु बोलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम्। उनिच्छब्दस तु बज्यवगतयागविशेषावान्यो वायोऽर्थोऽस्ति, विशेषवाचित्वात्तस्य। अतवार्थान्तरवाचित्वाभावेन नामधेयस्य नीलोत्पलशब्दवत्र सामानाधिकरण्यम् । किन्तर्हि वैश्वदेव्यामिक्षेत्यचामिक्षावत् । मनच्छिन्दात् कुलमबरमकत्वलाम इति जिज्ञासायां हेतुमाह उशिदा यागेनेति । सामानाधिकरण्येन उहियागपदोरेकविभक्तिकत्वेन । मामधयान्वयात् नामधेयतया. बयान । बाम: सामानाधिकरण्येनान्वयस्य ऐरावतेन गजेब यातीत्यादौ व्युत्पत्तिसिद्धत्वादिति भावः। बनु नौलोव्यसमित्यादी सामानाधिकरण्येऽपि नामधेयाप्रतीतेरत्रापि नामधेयत्वं म पनीयतामित्यत पाद तस्य चेति । सामानाधिकरण्ये वैलक्षण्यं दर्शयति तथाहीति । उत्पति। उत्पलशब्दस्यार्थी यदुत्पलं तमादन्यो नौल शब्दस्य वाच्योऽर्थोऽस्तीत्यन्वयः । कीऽसौ बाथीऽर्थ इत्यवाह बीलगुण इति । नौलशब्दस्य नौख गुण एव शतत्त्वादिति भावः । ताई कथं द्रव्यविशेषवाचकशब्देनास्य सामानाधिकरण्यं सम्भवतीत्यत पार सच. पया विति । तथाच यत्र विशेषणस्य तदितर बाचित्वमपि सम्भवति तत्र सामानाधिकरण्यं न नामधेयप्रतिपादकम् । अतएव पाच को देवदत्त इत्यादावपि न मामधेयत्वापतिः। तचापि विशेषणस्य देवदत्तेतरवाचकवस्थापि सत्त्वादिति भावः। उदित्यत्र तहलक्षण्यं दर्शयति उलिच्छब्दस्य विति। यज्यवगतेति । यजधातूपस्थितेत्यर्थः ।। पत इति । विशेषवाचित्वादित्यर्थः। अर्थान्तरेति । सामान्ययाचित्वाभावेनेत्यर्थः । नामधेयस्य उदिदादिशब्दस्य । उनिच्छब्दस्य सामानाधिकरण्ये दृष्टान्तमाह किन्तहाँति । कि किमिवेत्यर्थः। श्रामिक्षावत् श्रामिक्षाशब्दस्य सामानाधिकरण्यमिव । सोमादर्श २५ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy