SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । प्रकृतम मुसरामः । तसिद्धं शूद्रस्याध्ययन विधिसिमाना. भावादाधानसिद्धान्यभावाच नोत्तरकम्मस्व धिकार इति । ___ नम्वेवं स्त्रिया अधिकारो न स्यात् । तस्या अध्ययनप्रतिषेधन तद्विविसिइनानाभावात् । न च नास्त्येवेति वाच्यम् । यजेत स्वर्गकाम इत्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणखात् ग्रहकत्ववदविवक्षितत्वेन स्त्रिया अपि अधिकारस्य साधितत्वादिति चेत्. सत्यम् । अधिकारः साधितो न तु स्वातन्वेषण। न स्त्री स्वातन्त्रा. - -- उपसंहरति ससिद्धमिति । ख्यधिकाराभावे हेतुमाह तस्या इति। सयेष्टापक्ति मिराकरीति न घेति। उदेध्येति । चत्रायमाशयः । शिचिहि धातुं प्रमाणान्तर प्राप्नस्य मिहेभ्यत्वमुद्देश्यत्वम्। विधिवाक्यावगवः वर्गकाम उद्देश्य एव । सुखविशेषे कामनरेण बहुवित्तव्ययायाससाध्ये कषि प्रसस्य सम्भवेन वर्गसुख काम हाधिकारितायाः प्रमाणात रनभ्यत्वात् । एषश्च विधिमायरसस्वर्गकामपदस्य तथाविधकर्तबोधकत्वमिति । ग्रहैकत्ववदिति । दमापविवेण ग्रहं सम्मा यत्र दशग्रहान् राहातौसि प्रमाणासर. प्राप्ततया उद्देश्यस्य ग्रहस्य एकबविशेषणा स्य यथा अनिश्चितत्वम् । तदिपणे एकत्वस्यापि प्रमाणान्तराप्राप्तत्वेन विधे। त्यापच्या एकत्व सन्मार्ग यो यो रकम वाक्येन विधामा. सम्भवात् ग्रह सम्मार्थि तच्चै कमिति वाध्यमेकापनेः । तथा वर्गकामस्यापि उद्देश्यस्य पुंस्वरूपविशेषणस्याविवदितत्वमेव । अन्यथा पुंश्वाप्यारन विधेयखापत्या पुंस्त्वयागयोइंधारेकवायन विधानासम्भवात् स्वर्ग काली यजम म च पुमाभिति वाक्यभेदापत्तिरिति भावः । साधितत्वान् सिद्धा नितलात् । षष्ठाध्याय यमपाद तस्मात् ख्यपि प्रतीये तेति सूचांशेनेति शेवः । स्वातन्यण पृषम्भावेन । तब प्रमाणमाह न स्त्रीति । आदिपदात् नास्ति स्त्रीणां पृथक् यशो न व्रतं नाप्युपोषणम् । पति नषयेदयत्तु तेन खर्गे महीयते । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy