SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकामस्य यागजन्यकलाभोगत्वं प्रतिपाद्यते। यस्याहिताम्नेरनियंहान् दहेत् सोनये क्षामवते अष्टाकपालं निर्बपेदित्यादिभिस्वग्निदाहादौ निमित्ते कम्मं विदधद्भिनिमित्तवत: कम्मजन्य पापक्षयरूपफलखाम्यं प्रति. पाद्यते । तच्च फलस्खाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । प्रधिकारिविशेषणं तदेव यत् पुरुषविशेषण वेन श्रुतम् । अतएव अनेन हौति । स्वर्ग मुद्दिश्येति। स्वर्गफल कत्वमभिप्रेत्येत्यर्थः । स्वर्ग कामस्येति । तथाच स्वर्ग काम इति वाक्येन यागहारा स्व में भावयेदिति बोधयताः स्वर्गस्य भाव्यत्वप्रतिपादनमुखेन यागप्रयोजकेच्छाविषयत्वे सति यागजन्यत्वरूपं यागफलत्वं तत्कामस्य तत्फलसम्बन्धबत्त्वं प्रतिपाद्यत इति भावः । __ श्रुतफलखाम्य बोधकत्वाभावेऽपि अर्थसिद्धफलस्खान्य बोध कस्याप्यधिकारविधित्वं स्वादितिः प्रदर्शनाय उदाहरणान्तरमाइ यस्याहिताग्रेरिति । क्षामवले इत्यनेन चामवच्च व्दवत्त्वेन देवनात्वं बोध्यते । इत्यादिभिरित्यादिपदात् यस्य हिरण्यं नश्ये दानयादीनि निर्मपेदिति भाष्यता श्रुतिः परिग्राह्या । ग्टहदाहादावित्यादि पदात् हिरण्य नाशपरिग्रहः । निमित्त वत: गृहदाहादिरूपनिमित्तनिश्चयवतः। पापक्षयेति। ग्राहदाहादिसूचितपापचयकामनाया पश्रुतत्वेऽपि अर्थसिद्धत्वात् तस्यैव भाव्यत्व प्रतीतरिति भावः। नवधिकारविधेः कर्मजन्य फलस्खाम्यबोधकत्व मुक्तम्। तत्रेयं पृच्छा यत् विधिना कास्य फल खायं बोधनीयमिति। न च कर्तुरेव फलखाम्यं योध्यत इति नास्येव प्रश्नावकाश इति वाच्यम् । प्रतिनिधौ व्यभिचारादित्यत पाहू सच्चेति । अधिकारिविशेषणविशिष्ट इति । किन्तावदधिकारि विशेषणमित्यवाह अधिकारि विशेषणं. लदेवेति । पुरुषविशेषणत्वेन नियोज्यविशेषणत्वेनः। श्रुतं श्रुतिबोधिवम् । एतेन प्रतिनिधेयंदासः, तस्या नियोज्यलाभावात्। पुत्वे जाने ऐन्दं हादशकपालं. चर निर्बफेत् पुत्वपूतत्वकाम इत्युक्तमातेष्टी तु पितुरेक জন্ধা। সুনিধিলক্ষন লালসা মুগলিঙ্কালিযীমিথকিমি. मान्। मनु पापच्यापरपर्य्यायपूतत्वरूपफलस्य पुनभोग्यत्वात् पितुः फलभोक्तत्वाभावक For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy