SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः १५७ क्रमादेवेति वाच्यम् । अन्यादृशत्वे तस्यैव क्रमस्यानुष्ठानं स्यात् । मन्वक्रमस्य बलीयस्त्वात् । अभ्यासाधिकरणे च वार्त्तिककता क्रमविनियुक्त्यै लिङ्गकमन्त्रवर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तः । नवमे तन्वरले समिधोऽग्ने श्रज्यस्य व्यन्वित्यादिक्रमप्रकरणप्राप्तैर्मन्त्रैर्देवतागुणत्वेन समर्प्यन्ते इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदनुपपत्तिः स्यात् । तत्कथं 1 Acharya Shri Kailashsagarsuri Gyanmandir · तत्रेष्टापत्तिरेवेत्याह अन्यादृशत्वे इति । इदमापाततः । वस्तुतः प्रयाजेषु मन्तुक्रमस्यान्याहथत्वं नास्तीति वक्ष्यते । " चत्र प्राचीन संवादमाह अभ्यासेति । वार्त्तिकलता भाष्यव्याख्यानंरूपवार्त्तिककारेण कुमारिलभट्टेन । क्रमविनियुक्त्या यथासङ्गप्रक्रमविनियोगेन । एवंलिङ्गकेसि । समि'दादिप्रकाश के वर्थः । यान्यामन्त्राणां समिषोऽग्रे भाज्यस्य व्यन्वित्यादिसमिदादिदेवताप्रकाशकमन्तायाम् । क्रमविनियोगः क्रमेण विनियोगः । संवादान्तरमाह नवमे चेति । नवमाध्याय तीयपादे इत्यर्थ: । तन्तरले पार्थसारथिमिश्रकृतभाष्यटीकायाम् । भाष्यकृता तत्पादीयशेषाधिकरणे “समिधो यजति तनूनपातं यजति, चूड़ी यजति, 'जति, स्वाहाकारं यजतीति प्रयाजेषु समिदादिशब्दा यागनामधेयान्येव न देवतावासका " इति सिद्धान्तयित्वा अभिहितम् " यदा न देवतोपदेशस्तदा मान्तुवर्णिको देवताविधिः । तदा चोपादेयत्वादेवंशब्दिका देवताश्वोद्यन्ते” इति । अन एवं शब्दिकाः समिदादिनामिकाः । देवताश्वोद्यन्ते मन्तवर्णेर्देवता विधीयन्ते इत्यर्थः । एतदेव तन्तुरवकृता समिधोऽ चान्यस्य व्यन्त्वित्यादिक्रमप्रकरणप्राप्तैर्मन्तृव रौंदेवता गुणत्वेन विधीयन्ते इि व्याख्यातम् । For Private And Personal - इदानों मन्तकमस्य नान्यादृशक्रमत्वमित्याह मन्त्राणामिति । तदननुपपत्तिः, वार्त्तिके क्रमविनियुक्त्येत्यस्य तन्तरत्वे च क्रमप्रकरणमा तैरित्यस्य चानुपपत्तिः । तथाच प्रयाजपश्चकस्य क्रमेण यथा यथा पाठस्तत्प्रकरणे मन्तृपञ्चकस्यापि तथा तथैव क्रमेण पाठ इति यथासक्रमेण प्रथममन्तस्य प्रथमधागे द्वितीयादिमन्तस्य हितोयादियामे विनियोगी लभ्यते । तच प्रथममन्तव्य समिद्रपदेवताप्रकाशकत्वात् प्रथमयागस्य समियाग इति 'नामधेयम् । एवमन्येषामपीति मन्तब्राह्मण क्रमयोरनन्यादृशत्वमिति भावः । ਵਫੀਲਰ पूर्वपथमिदानीमुपसंहरति तत्कथमिति ।
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy