SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ___ यथाग्निहोत्रं जुहुयात् वर्गकामइति विधिमानान्तरेणाप्राप्त स्वर्गप्रयोजनक्डोमं विधत्ते। अग्निहोत्रहोमेन स्वर्ग भावयेदिति वाक्यार्थवोधः । यत्र कम्म मानान्तरण प्राप्त तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा दना जुहोतीति पत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाडोमोद्देशन दधिमात्रविधानम् दना होमं भावयेदिति । - - प्राप्त प्रागप्रतीत यादृशमर्थं विधत्ते इष्टसाधनतया वोधयति तादृशसा प्रयोजनवदर्थसा विधानेन अर्थवान् सकलो भवतीतान्वयः। तथाच यस्य ष्टसाधनत्वं प्राक् प्रमाणान्तरेण प्राप्त तदंशे विधेन मार्थक्यम् । किन्त्वनुवादतामावमितिभावः । मचानुवादी विधेयान्वयस्थानसमर्पणार्थत्वेन न दोषाय । तदुतीम् । अनुवाद्यमनुनातु न विधेयमुदीरयेत् । नद्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥ विधिमुदाहरति यथेति। वर्गप्रयोजनवद्धीमं खर्गसाधनमनिहीवनामक होमम्। विधत्ते प्रतिपादयति, खर्गसाधनताप्रतिपादकतां दर्शयति अग्निहोत्रहीमनेति। प्रधानविधी विधित्वमुपपाद्य गुणविधौ तदुपपादयति यति । सदुद्दे शेन तदनुवादन । गुणमावमङ्गमात्रम् । मानपदेन प्रधानं कर्म व्यावताते । विधत्ते दृष्टसाधनतया वोधयति। तदुपदर्शयति यथेति। होमस्य दना जुहोतीतातहीमस्य। मानान्तरण प्राप्ति' दर्शयति अग्निहोत्रं जुहुयादिति । एतहित्यितया कथं भावयदित्याकाझ्या दना जुहोति पयसा जुहोतीत्याद्यङ्गाविधीनामुत्थानादितिभावः । दधिमावविधानम् इष्टसाधनतया अप्रामस्य दधएव इष्टसाधनवया वोधनम्। ननु दनः कतमस्य टम्य साधनत्वं विधौ फलाश्रवणादित्यवाह दने त्यादि । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy