SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४६ न्यायप्रकाशः। विलम्बे हि अङ्गप्रधान विध्येकवाक्यतावगततसाहित्यानुपपत्तिः प्रसज्यते। नहि विलम्बेन क्रियमाणयोः पदार्थ योरिदमनन सहकतमिति साहित्यं व्यवहरन्ति। न चैवं साहित्यानुपपत्त्या विलम्बयोरेच्छिकत्वमस्वित्याशङ्कार्थः । तत्कानिरासकं हेतुमाह विलम्बे हौति । बजेति। अङ्गविधीनां प्रधानविधेश्च या एकवाक्यता एकमहावाक्यता तया अवगतं यत् साहित्यम् अङ्गप्रधानयोः परस्परसम्बद्धत्वं विलम्बे सति तदनुपपत्ति: प्रसज्यते इत्यर्थः । तथाच लौकिक कम्मणि विलम्वाविलम्ब योरैच्छिकत्व सम्भवेऽपि वैदिककर्मणि तत्तशाकाबोधित-तत्तत्कर्मणामङ्गप्रधानभावावगमात् अङ्गानाच प्रधानसहकारित्वात् एतदेतत्. सहकतमेतत्कर्म कर्तव्यमित्यनाप्रधानयोः परस्परसम्बहत्व प्रतीतेविलम्बन तत्तत्कभानुष्ठाने तदनुपपत्तिरिति भावः । एतेनापत्तिरवाविलम्बे प्रमाणमिति दर्शितम्। क्लिम्बानु. छाने सहकारिस हक्तत्वानुपपत्ती हेतुमाइ नहोति। साहित्य व्यवहारकोति। दिवा. राबिक्रियमाणयोभोजनयोरेकभोशनसहकतमपरभोजनमित्था दिसाहित्य व्यवहाराभावादिति भाय। एवञ्च यदि साहित्यानुपपत्तिबलेनैवाविलम्बत्वकल्पनं तदा पप्रधानयोरिव प्रधानानामग्याग्रेयादीनामविलम्बे मानुष्ठानं मन्तव्यम्, परस्परसाहित्यप्रतीत्य विशेषादिति ध्येयम्। অলিন্য অসালাবিন্ধনধাৰাধান। অসামাবিল স্বচ্ছ জলत्वेन प्रमाणाप्रतिपादितत्वम् । तत्र वैवेति विशेषणात् पुरोडाशादितो मक्षिकापसारणादौ बतेऽपि नः क्षतिः। अप्रामाणिकेति विशेषणात् सुतादावाचमने कृतेऽपि वैधकर्मव्यववितत्वान्नाविलम्ब हानिः । अतएव पूवेंद्युरग्निं झाति उत्तरमहर्यमतौति श्रुतेरन्तरा सायं सस्थागनुमान न दोषाय । अन्याधानयागयोः पूर्वापरदिनकर्तव्यताविधानमुखेन अन्तरा तदनुशानस्याभ्यनुज्ञानात् । एवं दर्शपौर्णमास्यनुष्ठेयथागयोरेकयागत्वेऽपि न क्षतिः । * র মুলান্ধিয়ানাবন্ধ বানানধাল লি:। জাৱ ঘৰৰ জন্ম:। झूलकालरूपत्वे तु प्रातरारब्धयागस्य किञ्चिदनुष्ठाय तमिकत्तं व्यवैधकाम्माधि समाय भास्थयागसमापने पि अविलम्ब नानुष्ठानं सिध्यतु प्रत्याक्षिकमालोचनीयम् । बन्नु प्रयोगविधिबोध्यसाहित्यानुपपत्त्या समानकालीनत्वमेव प्रतीयता क्रियासाहित्यस्य सैगपद्यरूपत्वात् । अव्यवधानेन पूर्वोत्तरकालक्रियमाणयोरविलम्बकतत्व व्यवहारदृष्ट्या पविखम्बी न वाय: । प्रयोगविधिना अविलम्बाप्रतिपादनादित्यापत्ति निरस्यति न चेति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy