________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४.
न्यायप्रकाशः।
सजः शुचिदेशनिधानमिव देवदत्तसंस्कारार्थम्। न तु स्थाखाहुतिरारादुपकारिकेत्युक्त्वं दशमे इति दिक् ।
द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कम पारादुपकारकम्, यथा प्रयाजादि। तदेवं निरूपितं विविधमप्यङ्गजातम् । तञ्च न यागादिखरूपप्रयुक्तम्, स्वरूपे आनर्थक्यात् । तदन्तरेणापि तसिद्धेः । किन्त्वपूर्वप्रयुक्तमेव। नहि तदन्तरणापूर्वम्भवतीत्यत्र किञ्चिप्रमाणमस्ति, तस्यादृष्टत्वात् ।
वलेयों भेधिनिखन्यते सः । स्थाखाहुतेषू पसंस्कारार्थत्वे तु साद्यस्कादाहुतिर्निवर्तते खले बाल्या यूपत्वाभावात् ।
एवं संशये पूर्वपक्षः। छेदनावशिष्ट मूलरूपस्य स्थाणीर्य फ्त्वामावादाहुते पसंस्कारार्थत्वासम्भवादारादुपकारकत्वमेवेति । एवं पूर्वपचे प्राप्त सिद्धान्तः। यूपप्रकरणात यपसंस्कारिकैवेयमाहुतिः। न च यागप्रकरणस्याषि सत्त्वादुमय थाप्यदृष्टार्थत्वाविशेषाच्च पारादुपकारकत्वमेवास्विति वाच्यम्। विशेषप्रकरणन सामान्य प्रकरणस्य बाध्यत्वात् । यूपसंस्कार कस्य सम्बद्धोपकारकरूपतया असम्बद्धोपकारिण पारादुपकारकाइलीयस्त्वाचारादुपकारकत्वासम्भवात् । ननु स्थाणीर्य पत्वाभावात्तदाहुतिः कथं यूपीपकारार्थेति चेन्न यूपीयोऽयमवशिष्ट का४विशेष इति मत्वा तत्र क्रियमाणाया आहुते पोपकारकत्वात् । यथाचार्यस्य देवदत्तस्य शिरोऽवतारिताया अपि सजः शिष्येण शुचि देश स्थापनमाचार्यसम्बन्धित्वादाचार्योपकारार्थमेव भवति तथा प्रकृतेऽपीति दशमाध्यायप्रथमपादौयसिद्धान्तमुपन्यस्यति स्थाणाविति। यूपश्यनेति । यूपच्छेदनावशिष्ट काष्ठविशेषरूपस्थाणुहारत्यर्थः ।
भारादुपकारकं लक्षयति द्रव्यादौति। विधीयमानं प्रधानसन्निधाविति शेषः । तदुदाहरति यथेति । यागादौति । यामादिस्वरूपार्थमित्यर्थः । सरस्वरूपे यागादिखरूपोत्पत्तौ। पानर्थक्यादनिमित्तत्वात् । तदन्तरेणापि तदङ्ग विनापि। यागसिद्धेयांगमिष्पत्तेः । ननु ताई अङ्गानां प्रधानार्थत्वं किस्वरूपमित्य चाह किन्विति । अपूर्वप्रयुक्तं यागजन्यापूर्वार्थम्। ननु यदि अङ्गाभावेऽपि प्रधाननिष्पत्तिरङ्गी क्रियते तदा तदपूर्वमपि निष्पद्यतामित्यत पाह नहोति। प्रमाणमस्तीत्यनेनान्वितम्। प्रमाणाभावे हेतुमाह तस्येति। अपूर्वस्येत्यर्थः । अदृष्टत्वात् अप्रत्यक्षत्वात् । तथाच झाभावेऽपि
For Private And Personal