________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१२१
सन्दंशापतितानि । तेषां विक्कत्यर्थत्वं सबिधिपाठात्। तेषां हि कैमर्थाकाक्षायां फलवाहिकत्यपूर्वमेव भाव्यत्वेन सम्बधते उपस्थितत्वात्। अतएव न तेषु विश्वजिन्यायावतारः । स्वतन्त्रफलार्थले विकृतिसविधिपाठानर्थ क्यापत्तेश्च ।
पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । औपवसथ्येऽङ्गि अग्नीषोमीयः पशुरनुष्ठीयते । तस्मिन्नेव दिने ते
दिति प्रागुतोन म विरोधः । मन्दंशापतितानीति। एतेन सन्दंशपतितानामामन. होमादीनामपि न स्थानाहिनियोगः, किन्तु प्रकरणादेवेति मागुतार्थसङ्गतिः । तेषामिति । उपहोमादिहीमानां पृषदाज्यपदोपात्ताज्यगतचित्रसागुणादीमाञ्चैत्यर्थः । अतएव विकृत्यपूर्वस्य भाव्यत्व प्राप्तया फल निराकासवादेव। पृथक्फला कासत्वाङ्गीकारे सनिधिपाठवैयमित्या स्वतन्वेति।
अनुष्ठानसादेश्यमुदाहरति पशुधर्माणामिति । अवार्य विस्तरः । ज्योतिष्टीने त्रयः पशवः समामाताः । अग्नीषोमीयः सवनीय भानु बन्ध्यश्चेति । तत्राग्रीषोमीय औपनसष्य. नामक पहनि विहितः। यो दीक्षितो यदग्रीषोमीयं पनमालमेलेति श्रुतेः। तदुत्तरक सौन्येऽहनि सवनीयः समानातः । पाश्विनग्रहं गृहीत्वा विकृता यूपं परिवीयाने यं सवनौयं पशुमुपाकरीतीति श्रुतेः। भानुबन्ध्य स्ववभृथान्ने उक्तः। तत्र पौपवमध्ये पानि पशुधर्माः श्रूयन्ते । ते च उपाकरणं, पर्यग्नि करणम्, उपानयनं, बन्धी, यूपे नियोजनं, संजपनं, विशसममित्येवमादयः । इति भाष्य कारन्यायमालाकारौ। उपाकरणं प्रजापतेर्जायमाना इमं पशुमित्याभ्यामग्भ्यां पशोकप स्पर्शनम् । दर्भज्वाखया त्रि: प्रदक्षिणीकरणं पर्यनिकरणमिति माधवाचायाः। ते च पशुधर्मा महाप्रकरणात् ज्योतिष्टोमाङ्गत्वेन प्राता अपि तस्य सोमयागतया अभिषवादिधर्मसाकाजत्वेन उपाकर. सादौ निराकाहत्वात् तदङ्गपशुयाग एवान्चीयन्ते । सहि प्रविशेषात् विश्वपि पश्यागेषु धर्मा पवतिष्ठन्नामिन्येवं प्राप्ते उच्यते । . अख्यत्र विशेषः सानिध्यरूपः । तथाहि सौत्थनामकादनः प्राक् पोपवसध्ये पनि पशधर्माः प्रामाः । पनीर्ष मीयस्यापि तदेव स्थानमित्यनुष्ठानसमानदेशत्वम्। सवनीयस्य सौवाहविहिततया पानुबन्ध्यस्य चावभ्यान्ते कर्तव्यतया दिनासरानुष्ठेयत्वेन पशुधर्माणां विभिप्रदेशत्वमित्य नुष्ठानदेश सामान्य रूपस्थामादग्नीषोमीयप अङ्गत्वमेव पशुधर्मा पाम् ।
For Private And Personal