SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १-१७ एवञ्च दर्शपौर्णमासपदस्याग्नेयादिवाचित्वे निर्णीते यजेतेत्याख्यातमपि तानेव वदति । नहि तदुक्तौ स्वार्थत्यागो भवति । राजसूयपदन्खनिर्णीतार्थम् । अतस्तदाख्यातपरतन्त्रमेव । तच्चाविशेषात् सर्व्वेषु दृष्टिपशसोमेषु विद्यते । तत्परतन्त्रत्वाद्राजसूयपदमपि तानेव वदति । बास्यायाममावास्यया यजेत पौर्णमास्यां पौर्णमास्या यजेतेति श्रुतिद्दयम् । समुदाययमिति । आर्य याष्टाकपालैन्द्रदध्यैन्द्रपयीरूपयागत्रयात्मक एक समुदायः । आनयाष्टाकपालीपांशुयाजानीषोमीयरुपयागचयात्मकोऽपरः समुदाय इति समुदायद्दयमित्यर्थः । तदुपपतेर्विवचनीपपत्तेः । तथाच दर्शपदमेकयागता पन्नाने यादिसमुदायवाचकम्, पौर्णमासपदच्चै कयागतापनार्थ यादिसमुदायवाचकमिति तत्पदयो डिवचनान्तaluपतिरित्याशयः । एवञ्चेति । दर्भपौर्णमासपदस्य कालनिमित्तत्वेन प्रसिद्धार्थत्वे सतीत्यर्थः । तानेव पार्थयादियामानेव । ननु तथात्वे चाख्यातपदस्य स्वार्थत्यागः स्यादित्यत चाह नहीति । खार्थत्याग इति । चार्य यादीनां यागत्वात् यजेतेत्यस्य तहाचित्वे यामेतरवाचित्वाभावादिति भावः । राजसूयपदे एतदैलक्षण्यं दर्शयति राजसूयपदन्त्विति । तञ्च भाख्यातपदच । नरवाको रिटिपसोमवत् विदेवनादीनामपि भावनाकरत्वेनाभिधानात् तच तत्रापि वर्त्ततां राजसूयपदम् । कथमिष्टिपशसीमानेव वदतोत्युच्यत इति चेन्न । राजसूयेन यजेतेत्यच चाख्यातप्रकृतिभूतेन यजधातुना निर्देशात् येन येन यागेन भावयेत् तद्दाचकत्वप्रतीतेरिष्टि पशुसोमयाग वाचकत्वस्यैव न्याय्यत्वात् । विदेवनादीनान्तु यागत्वाभावेन तदाचकत्वासम्भवात् । श्रतएव चतुर्थाध्याय चतुर्थपादे सिद्धान्तसूत्रम् । For Private And Personal अपि वाङ्मनिन्याः स्युस्ततो विशिष्टत्वादिति । अपि वेति पूर्वपचव्यादृत्तिः । या अनिज्यास्ता अङ्गम् । यथा विदेवनादयः । राजसूयसंज्ञकेन यागेन खाराज्यं कुर्य्यादित्युच्यमाने यागेनैव खाराज्यं साध्यते, न पयागेन । श्रयामाथ विदेवनादयः । तस्मादङ्कं भवेयुरिति भाष्यम् । ततो विशिष्टत्वात् यागाजिनत्वादित्यर्थः ।
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy