________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
न्यायप्रकाशः |
अपि नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं स्थानानवेत, न तु प्रकरणात् । श्रभिषेचनीयस्याष्यक्त चोदनाचोदितत्वेन ज्योतिष्टोमविकारात् प्राकृतैरेवाङ्गेर्निराकाङ्गत्वात् । किन्तु प्रकरणाद्राजस्याङ्गम् ।
नमु राजसूयेन स्वाराज्यकामो यजेतेत्यत्र राजसूय शब्दस्ताव वामधेयत्वादाख्यातपरतन्त्रो यत्राख्यातं वर्त्तते तत्रैव वर्त्तते ।
यमख्यातमिति ।
सूयजत्वमिति न प्रतीयते ।
Acharya Shri Kailashsagarsuri Gyanmandir
अभिषेचनीयस्य तु सोमयागत्वेन ज्योतिष्टोम विकृतितया प्राकृतैरेवाचैर्निराकाशतत्वात् तेषां तदङ्गत्वानुपपतेः । सन्निहितविधिवलादभिषेचनीय कथम्भावाकाशरूपावारकपरिकल्पनापेचया कृतमहा प्रकरणस्य सनिष्टत्वाचेति ।
एतदैवोदाहरणमाह विदेवनादय इति । विशिष्टा देवनादयो विदेवनादयः । वैशिष्यच देवनस्य पचादिकरणकत्वम् । जयनस्य राजन्य ककत्वम् । समाख्यापनस्त च शौन: शेफ कर्मकत्वमिति । विदेवमादीनामभिषेचनीयासत्वाङ्गीकारे स्थानादेवाजव
वक्तव्यं न तु प्रकरणादित्याह तेषामिति । अभिषेचनीयातत्वाभावे हेतुमाह अभिषेचजोयस्येति । चव्यतीति । यागास्त्रिविधाः । केचिदिष्टिसंज्ञकाः केचित्पश्वसंज्ञकाः, केचिच सोमसंज्ञकाः । ते च ततविधिवाक्येषु तततिदर्शनात् इरित्वेन पशुत्वेन सोमत्वेन च प्रत्येतव्याः | तत्र यस्मिन् विधिनाको लिङ्ग विशेषाश्रवणं तदिधिवोधितस्याव्यक्तचोदाचोदितत्वम् । तस्य च " अव्यक्तासु सोमस्य " इत्यष्टमाध्यायप्रथमपादस्चात् सोमयागत्वम् । सोमयागस्य तु ज्योतिष्टोमविकारत्वमिति सिद्धान्तः । चत एकं व्योतिरोमविकारत्यादिति । निराकाङ्गत्वादिति । तथाच उभाकाशादपप्रकारचा सिद्धिरिति भावः । प्रकरथादिति । राजसूयप्रकरणस्य अनुवर्तमानत्वादिति भावः ।
राजसूयपदस्य तपटक निखिल यागानामुपस्थापकत्वात् तेषाच सर्वेषामेव स्वस्थ प्रतिधप्राशा निराकाङ्गत्वाद्राजसूयस्य पृथनाकाङ्गाविरहेण विदेवमादीनां प्रकरचाद्राजत्यात्वं न घटते इत्याशङ्कते नन्विति । खाराज्यं स्वर्गदेशराजत्वम् । चाख्यातपरता ख्यात प्रत्यधीन प्रवृत्तिकः । हे तुगर्भविशेषयमिदम् । यत पाण्यातपरतन्त्रः चत इत्यर्थः ।
अत्रायमाशय: । राजसूयेन खाराज्यं भावयेदित्यत्र कस्य राज
अत एवं निश्वेतव्यं यत् येन खाराज्यं भाषयेत् तदेव राज
For Private And Personal