SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सन्दंशो नाम एकागानुवादेन विधीयमानयोरन्तराले विहितत्वम् । यथाभिक्रमणम् । तडि “समानयत उपभूत" इत्यादिना प्रयाजानुवादेन किञ्चिदङ्ग विधाय विधीयते । पश्चा. दपि प्रयाजानुवादेन “यो वै प्रयाजानां मिथुनं वेदे" त्यादिना किश्चिदङ्गं विधीयते । अत: प्रयाजाङ्गमध्ये पठितमभिक्रमणं तदनं भवति । तत्कथम्भावाकाङ्क्षाया अशान्तेः। यथाहु: भवेदेवं प्रयाजानां मास्ति प्रकरणं यदि । सेषां वचनसंयुका ये गुणा विहिताः पुरा ॥ पसाच्च ये विधास्यन्ते तैः सन्दष्टमिदं शुतम् । पभिकामं जुहोती ति न ततोऽन्यत्र गच्छति ॥ इति । सन्दं लचयति सन्दंशी मामेति । एकति । एकस्य यस्य कस्यचित् प्रधानाङ्गस मलते प्रयानाबस्य पनुवादन उद्देशेनेत्यर्थः । अन्तराले मध्ये । सन्देशपतितमदाहरति यथेति । अतिवाक्येनाभिक्रमणे सन्दंशपतितत्वं योजयति तद्धीति। हि यस्मात् । तत् पभिकभणम्। विधीयत इत्यन्वयः। यतः प्रयाजसम्बन्धिकिञ्चिदङ्गविधानादनन्तरमभिक्रम विधीयते पशाबापरं प्रयाजसम्बन्धि अङ्ग विधीयते तस्मादभिक्रमणे प्रयानाधरसन्दंश: सिध्यतीति भावः । प्रथाजानुवादेन प्रयाशोद्देशेन । विधीयते “यस्यैवं विदुषः प्रयामा इज्यन्ते प्रेभ्यो लोकेभ्यो भाव्यानुदते अभिक्रामं जुहोतौति श्रुत्येति शेषः। पचादभिक्रमणविधानानन्तरम् । मिथुनं वैदेत्यादिपदात् स समिधी बह्रौरिव जुहोतीत्युत्तरप्रवीकपरिग्रहः। पदमुपलक्षणम्। स समिधी बदौरिव यजतीत्यनन्तरमाबातया प्रयानानिष्टा हवौंष्यभिधारयतौति श्रुत्या हविरभिधारणपूर्ववर्तिक्रियया प्रयाजसमापनाभिधानात् इविरभिधारणपूर्व क्रियाणां प्रयाजसम्बन्धिकर्मत्वावगमादपि अभिक्रमणस प्रयाजाङ्गसन्दष्टत्वं प्रत्येतव्यम् । एवमेव तृतीयाध्यायपथमपाद शास्त्रदीपिका। उपसंहरति अत इति। तत्कथम्भावति प्रयानकथम्भावेत्यर्थः । अत्र प्रमाणमाह यथाहुरिति। For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy