________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३
अर्थसंग्रहः। सा चाख्यातत्वांशेनोच्यते पाख्यातसामान्यस्य व्यापारवाचित्वात् । साप्यंशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यताञ्च किं भावयेत् केन भावयेत् कथं भावयेदिति । तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्यत्वे नान्वेति । साधनाकाङक्षायां यागादिः करणत्वेनान्वेति ।
बिशेषश्च लिडादिनिष्ठोऽभिधारूपः। अर्थभाबनायान्तु भबिता स्वर्गादिः । भाषक: वर्गकामादिपुरुषः। तदीयव्यापारविशेषच यागादिबिषयक प्रवृत्त्याख्य कतिबिशेष इति भेदात् विशेषणोपदर्शयति । तत्र प्रयोजनेच्छाजनितेति बिशेषणेन खाद्यनुकूलत्वं बोध्यते। क्रियाविषयति विशेषणेन च यागादिरूप व्यापार व्यावर्त्य तदनुकूलप्रवृत्तमाख्यकतिरूपत्वं ब्यापारसा प्रतिपाद्यते । तथाच भवितुः खादिफलसय यत् भवणं तदनुकूलीभावकसा खादिकामसा यो ब्यापारविशेष: यागादिक्रियाबिषयक प्रवृत्तवाख्यकतिरूपः सेवार्थों भावनेति पर्यबसितम्। तस्या न शब्दनिष्ठत्वं किन्तु खर्गकामादिपदार्थनिष्ठत्वमत एवार्थों भावनेतुच्यते । लिङवाख्यातत्वल्पयोरुभयोरपिलिङशयोभीवनाबाचकत्वमभिधाय शब्दभाबनाया लिङशबाचात्वप्रतिपादनात् परिशेषादर्थभाबनाया पाखवातत्वांशबाचात्वमर्थात् प्राप्तम् । तदेव ब्यक्तमाह साचेति । आखातत्वांशेन आखवातवरूपसामान्यधर्मबत्त्वेन। आर्थभाबनाया आखातत्वांशबाचावे बौजमाह आखातसामान्यसेति, आयातमावसेनतार्थः । ब्यापारगचित्वात् क्रियाविषयकव्यापारबाचित्वात् । भावनापरपायप्रहत्तााखाकृतिबाचित्वादिति यावत् । तथाचीक्तम्, भाबनैब हि यात्मा सर्बाखयातसा गोचर इति ।
शब्दभाबनाबदसया अयशवयापेक्षित्वमाह सापीति। आर्थों भावना. पीतार्थ: । अंशवयं दर्शयति साध्यमित्यादि। आकाशाप्रकारमाह किमिताादि । तव साध्यसाधनेतिकर्तव्यतासु मध्ये। खादिफलमिति। तत्तद्दिधिबोधितफलमितार्थः। यसा कर्मणी यत्फलसाधनत्व वत्फलार्थिनं प्रताब सत्कर्म उपदिशाते यथाभोजनार्थिनं प्रतेप्रब पचनम्। उत्तरसंयोगार्थिनं प्रतेब च गमन
For Private And Personal