________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
प्राक्षताङ्गानामाकाजाभावे तेषां विकतौ सम्बन्धः केवलं स्थानात् । अपूवाङ्गानान्वाकाङ्क्षा सत्त्वादिक्कतेरप्याकानावत्त्वात् तेषां तत्सम्बन्धः प्रकरणात् । प्रकरणञ्च स्थानात् झटिति विनियोजकमित्यपूर्वाङ्गानामेव प्रथमं सम्बन्धः स्थान प्रारूतानामिति ।
उच्यते, सत्यं, प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणबलाबलात् प्रमेयबलाबलस्य ज्यायस्त्वात् उक्त विधयोपस्थितत्वात् प्रावतानामेव सम्बन्धो युक्तः कृतापकारत्वात् । न वैकतानां, कल्प्योपकारत्वात्। विकतेश्वोपकारकपदार्थाकाद्धा
प्रकृतिसविधिपठितवमोपकार्याकाक्षायां सत्यामुपकारकाकाजिण्या प्रकृतावेवान्वयात् प्रत्युपकारकत्वं सिद्धमिति भावः । पाकाङ्केति । एकत्रान्वयादैवाकाङ्क्षाशान्तेरित्यर्थः । स्थानात् पन्धतराकाशावमात् । पाकाञ्चासत्वात् किमुपकुर्यादित्याकाशासनावात् । पाकाचावत्वात् कथं भावये दिल्याकाचावत्वात्। प्रकरणात् उभयाकाहारूपात्। ___ ननु विक्रतेराकाडावत्वेऽपि प्राकृतास्तस्याः प्रागेवोपमितत्वेन अपूर्वाङ्गान्वयदशायां सदसहावात् कथं प्रकरणादपूवाङ्गान्वयसम्भव इत्यत पाह प्रकरणञ्चेति । प्रकरणस्य स्थानाइलवत्वादिति भावः। प्रथममिति। एतेन प्राकताङ्गानामनन्तरमन्वयोऽस्विति दर्शितम्।
सिद्धान्त यति उच्यत इति। झटिति स्थान विनियोगात् प्राक् । प्रमाणेति । प्रमापयोविनियोगसाधनयोः स्थानप्रकरणयोबलाबलापेक्षया सावल्यदौर्बल्यापेक्षया प्रमेययोः प्राकृताङ्गविनियोगापुर्वाङ्गविनियोगयोबलाबलस्य न्यायस्वात् श्रेष्ठत्वात् उक्त विधया भानुमानिकविधिसमभिव्याहतप्रकतिवच्छब्देन उपस्थितत्वात् प्राक्ताङ्गविनियोगस्य विधिवाक्यान्वयदमायामेव बुद्धिविषयत्वात् तेषामेव सम्बन्धी विनियोगी युक्त इत्यर्थः । लप्तोपकारवादिति। उपकारस्य उपकारपृष्टभावेन शब्दप्रतिपादितत्वादित्यर्थः। नेति। न प्रथममुपस्थितिरित्यर्थः। कल्प्योपकारत्वादिति । अन्यतराकाशामात्रेण सदुपकारस्य कलप्यत्वादित्यर्थः । युक्तवन्तरमाह विकृतेश्चेति । उपकारक पदार्थाकाङ्घा कथं कुर्या
For Private And Personal