SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । - तदिदं वाक्यं प्रकरणाहलीयः । प्रकरणं हि नः साक्षादिनियोजकम्। तद्याकाझारूपम् । न चाकाका स्वयं प्रमाणम् । किन्तु साकाझं वाक्यं दृष्ट्वा भवत्येतादृशी मतिः ननमिदं वाक्यं केनचिदाक्येनैकवाक्यभूतमिति। ततश्चाकाझारूपं प्रकरणं बाक्यस्य वाक्यान्तरेणैकवाक्यत्वे प्रमाणम् । एवञ्च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावहाक्यं लिङ्ग श्रुती कल्पयित्वा विनियोजक भवतीति प्रकरणादाक्यं बलीयः ।। __ अतएवेन्द्राग्नी इदं हविरजुषतामवीवृधतां महो ज्यायोकिातामित्यत्र इन्द्राग्निपदस्य लिङ्गाहर्शाङ्गले सिद्धे इदं हवि ___ वाक्यस्य प्रकरणाइलीयस्त्वं प्रतिपादयति तदिदमिति । तत्र हेतुमाह तद्धीति । नत्प्रकरणम्। पाकासारूपमिति। उमयाकाशाप्रकरणमिति वक्ष्यमाणत्वात् । स्वयं साक्षात्। केन हारण प्रमाणमित्यवाह कित्विति । दृष्ट्वा श्रुत्वा । केनचिदिति । प्रथमशुतवाक्यस्य वाक्यान्तरमाकाक्तया भाकाशिततडाक्यान्तरेण सह मिलित्वा एकवाक्यत्वापनत्वावश्यकलादिति भावः। एवक्ष. प्रकरण. घोर्वाक्ययोरभित्रवाक्य मात्रे प्रमाण मित्याह ततशेति । एवञ्चति । प्रकरण स एकवाक्यत्व मात्रप्रमाणत्वे सतीत्यर्थः । यावत् यावता कालेन। वाक्यं कल्पयित्वा वाक्यलिङ्ग श्रुती: कन्पयित्वा। केवल वाक्यৰূলাধাৰ সন্ধৰ লিলিযীলাম্মা। লিনী দুনি। ঋলানিয়াपेक्षया कल्पनाहिसय स्याल्पकालमाध्यत्वे नाविलम्बितत्त्वादिति भावः । उदाहरति अतएवेति । वाक्यस्याशु विनियोजकत्वादवेत्यर्थः । इन्द्रानौ इति । अजुषेतां सेवितवन्ती, प्रास्वादितवन्ताविति यावत् । अवविधतां वढितवन्तौ। ज्यायः श्रेष्ठम्। महस्ते नोऽकाता कृतवन्तौ । दर्शाङ्गत्व इति । अत्रायमाशयः । दर्शपौर्णमासयोः श्रूयते सूनवाकेन प्रस्तरं प्रहर. तीति । प्रान्तरी दर्भमुष्टि तस्य प्रहरणमग्रौ प्रक्षेप इति न्यायमाला। वमिंच सूतथा के एतहाक्यदयं श्रूयते । अग्नौषीमाविदं विरजुषेसामवौहधेतां मही ज्यायोऽकातामिति । रदानी इदं हविरजुषतामयौवधेतां मही ज्यायोऽकातामिति च। तत्र अनौषीमाविदं अदिरियादि वाकां पौर्णमास्यागे विनियोक्तव्यम् । पौर्णमासदेवता प्रकाशकत्वात् । इन्द्राग्नौ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy