________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
F
यथा दर्शपौर्णमासौ। तत्र हि न चोदकादङ्गप्राप्तिः। प्रकरणपठितैरेवाडैनैराकानयात्। एहमेधोयादिष्वपि न चोदकादङ्गप्राप्तिः। क्लोपकारैरेवाज्यभागादिभिनेंराकाझ्यात् ।
अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधोतानां सनिवेशः । साप्तदश्यन्वनारभ्याधीतमपि न प्रकृतौ गच्छति। प्रकृतेः पाञ्चदश्यावरोधात् । किन्तु विक्कतिषु गच्छति। तत्रापि न सर्वासु गच्छति। चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् । किन्तु प्रत्यक्ष श्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति । यथाहु:
फलितम्। एतेन प्रातिदेशिकैतिक व्यताकत्वं विकृतित्वमित्यपि दर्शितम् । प्रकृति मुदाहरति यथेति । तत्र लक्षणं सङ्गमयति तब होति । ग्रहमधीयादेरप्येतत्प्रकृतिलक्षणाक्रान्तत्वमव्याहतमित्या ग्रहमेधीयति । क्लभीपकारैः प्राथमिकविधिप्रतिपादितीपकारः।
अनारम्याधीतानां प्रकृतिविषयत्व मुपसंहरति अत इति । चीदकाप्रवृत्तिरितिकर्तव्यताप्रापकातिदेशाप्रवृत्तिः। उक्तनियमस्य क्वचिहाधमाह साप्तदश्यन्विति । सामिधे. नौनां सप्तदशत्वमित्यर्थः । तथाच अनारभ्य थूयते । सप्तदश साभिधेनौरनुयादिति । अग्निसमिन्धनार्था ऋचः सामिधन्य इति तृतीयाध्यायषष्ठपाद माधवाचार्याः । साप्त. दश्यविधेः प्रकृत्यविषयत्वे हेतुमाह प्रनतेरिति। पाञ्चदश्यावरोधादिति। प्रकृती पञ्चदशसामिधेनौविधानेनावरुद्धायामाकाकाविरहेण सप्तदशमाभिधेनौविधेरनन्वयादिति भावः । एवञ्च प्रकताववकाशमलभमानस्य सप्तदश सामिधेनी विधे: परिशेषादिक्रतिविषयत्वमवेत्याह किन्विति । अवापि विशेषमाह तवापीति। विततिष्वित्यर्थः । चीदकेति । अतिदेशप्राप्तस्येत्यर्थः । पाञ्चदश्येति । तदबाध सम्भवति तहाधस्यान्याय्यत्वादिति भावः । प्रत्यक्षेति। प्रत्यक्ष युत्या बोधितं साप्तदश्यं यासु ताखित्वर्थः । ता: का इत्यवाह मिति। पादिना अध्वरकल्पादिपरिग्रहः। ताम्वेव साप्तदश्यस्य प्रत्यक्षश्रुतत्वादिति
भावः ।
साप्तदश्यविधैर्मित्रविन्दादिप्रकृतिविषयत्वात् पाञ्चदश्यविधेः प्रकृतिविषय त्वं मित्रविन्दादौतरविकृतिविषयत्वञ्च सिध्यतौति दशमाध्यायाष्टमपादसिद्धान्तं दर्शयति यथाहुरिति ।
For Private And Personal