SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir साधनत्वादिवाचकद्वितीयाद्यभावे, वस्तुतः शेषशेषियोः सहोचा रणम् । यथा यस्य पर्णमयी हर्भवतीति । अत्र व्हिव द्वितीयादिविभक्ति: श्रूयते । केवलं पर्णता जुडोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया जुहुत्वम् । न चानर्थक्यं, जुहशब्देनापूर्व्वलचणात् । नदयं वाक्यार्थः । पर्णतया अवत्तविरणहारा यदपूर्बसाधनं महावयेदिति । इति सामान्यलचणमुपेचितम् । एतल्लचणस्य श्रुत्यादिव्याहत विद्वयोति समभिव्याहारखेति। पादिना कर्तृत्वादिग्रहम् । दितीयादेवि तहाचकलादाह द्वितीयादीति । एतेन कत्वकरणत्वादिबोधकहितोयादिकटिताया: श्रुते व्यत्तिः । ननु द्दितौयादिविरहे कथं शेषशेषिभावबोधकत्वसम्भव इत्यत भाइ वस्तुत इति । तात्पर्य्यादित्यर्थः । तथाच ययोः पदयोः मुहीचारणं तदर्थयोः शेषशेषिभावबोधकत्कं तात्पर्यादेवावसेयमिति भावः । शेषशेषियो: पाक्रियाचकपदयोः । एतेन चिज्ञादिव्यावृत्तिः । लिङ्गादिविनियोगस्थले शेषशेषिवाचकपदविरात्। वाक्यमुदाहरति यथेति । यस्येति । यस्य यजमानस्य मुहर ई चन्द्राकतियज्ञपात्रविशेषः पर्यमयो पलाश द्यावयवसम्भूता भवति, न स पापं श्रीकं स्थीतीव्युतर प्रतीकेनान्वयः । पलाशे किंशुकः पर्व इति त्रिकाखारणम्। चत्र ती पर्यंता-जुड़ी : पपदयोः । समभिव्याहारका सहोशारसमाम् । पर्वतायाः पलाशकाठ मुलं इपकारकत्वम् । पत्रकारवलं यदि हनवत्वं तर्हि पर्वताभिधानमनर्थकम् । काष्ठान्तरस्यापि तज्जनकत्वसम्भवादिव्यत चावर्थकां परिहरति म पेति । चानर्थकयमिति पर्णताभिधानखेति शेषः । मिराकरचे हेतुमाह हशब्देनेति । चपूर्वपचादिति । यद्यपि पर्वमयो बु भवतीति वाक्ये जुहपदस्य जुतपूर्व्वखचणायां पर्यमयत्वानुपपत्तिस्तथापि पर्णतालुही: सहोचारयवलन पर्थतया जुहूं कुर्य्यादिति यविधिवाकां कल्पनीयं तचैव बुइपदे पूर्वलचचाभिप्रेतेति बोध्यम् । अतएव तदाक्यार्थमेव दर्शयति मदयमिति । अवचेति । अवत्तं चरु पात्रादवदायोत्यापितं यह विषरूपं तस्य धारयकारा यदपूर्व्वसाधनं साध्यं For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy